Prapañcahṛdaya

Metadata

Bundle No.

RE43494

Type

Manuscrit

Subject

Prapañcahṛdaya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019057

Manuscript No.

RE43494

Title Alternate Script

प्रपञ्चहृदय

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Complete

Folios in Text

80

Folio Range of Text

1a - 78b

Lines per Side

6 - 8

Folios in Bundle

81

Width

3 cm

Length

20 cm

Bundle No.

RE43494

Miscellaneous Notes

This text deals with prapañcahṛdaya briefly. Fols - 79 is belongs to some other topic

Manuscript Beginning

Fol - 1a, l - 1; śrīgaṇapataye namaḥ । lokanātham parambrahma paramātmānam avyayam । prapañcahṛdayādhāran tannamāmi sadā harīm । athedānīm aśeṣa puruṣārtha śeṣatayā sakalaprapañcoyam iha pradaśyate sa tu dvividho vedya vidyā prapañcabhedena ॥

Manuscript Ending

Fol - 87b, l - 5; brahmaprajāpatin nami nṛku .. rādibhir anantaraṃ gurubṛhaspati pramūkheś śāstrasvamāpannaḥ । ity āyurveda dhanurveda gāndharvavedārtha vedāś catvāraḥ pradarśitā । iti oṃ । iti prapañcahṛdaye .. [upa] vedaprakaraṇan nāma pañcamaṃ samāptam । oṃ prapañcahṛdayaṃ samāptam । oṃ kākati vālakapilanti kapiñjalanti kokanti koma . śyakanti śikhāva . nti yat saudhajālava . bhīṣṭha paribhramanto haṃsāsphuran maṇimayukhataraṅgitāṅga . prāpta .. la . kāś ca natāntavai .. bharānatākṣoṇihṛtāṃ kirīṭā . vibhānti vīratvayi sahikṛṣṭe prācīnayā pāsagaye [?] namrāḥ । oṃ harīnārāyaṇāya namaḥ । oṃ hamina .. [?] śśivāya namaḥ । oṃ harī oṃ ॥

Catalog Entry Status

Complete

Key

manuscripts_019057

Reuse

License

Cite as

Prapañcahṛdaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397786