Bhavānīsahasranāmastotra

Metadata

Bundle No.

RE43497

Type

Manuscrit

Subject

Nāmastotra

Language

Sanskrit

Creator

ta. pa. sundare"san

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019059

Manuscript No.

RE43497a

Title Alternate Script

भवानीसहस्रनामस्तोत्र

Subject Description

Language

Script

Scribe

Ta. pa. sundareśan

Place of Scribe

pu"nkaavur

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

22

Folio Range of Text

1a - 22b

Lines per Side

5

Folios in Bundle

56

Width

3 cm

Length

32 cm

Bundle No.

RE43497

Miscellaneous Notes

This text deals with bhavānīsahasranāmastotra briefly

Manuscript Beginning

Fol - 1a, col - 1; śrīdevībhavānīsahasranāmaṃ । oṃ śrīgaṇeśāya namaḥ । oṃ śrītripurāmbikāyai namaḥ । adyotyādīṃ amukanāmno mama sakalapāpa niṣkṛtipūrvaka dīrghāyuḥ putrapautrādya vicchinna santati vṛddhi sthiralakṣmyai hi kāmuṣmi sakalakāmanā siddhidvārā dharmārtha ॥

Manuscript Ending

Fol - 22b, l - 2; devatānāṃ devatāyā brahmādyairyā ca pūjitā । bhṛyāt sā varadāloke sādhūnāṃ visvamaṃgalā ॥ etāmeva purārādhyāṃ vidyāṃ tripurabhairavīṃ । trailokya mohinirūpam akārṣid bhagavān hariḥ । iti śrīrudrayāmale tantre nandikeśvara saṃvāde mahāprabhāve bhavānināma sahasrastavarājaḥ sampūrṇam ॥ hariḥ oṃ । śubhamastu । śubhakṛtnāma saṃvatsaraṃ mithuna mā. 7 bhṛguvāraṃ paurṇami jeṣṭhā nakṣatraṃ pūṅkāvūr ta.paṣundareśan svahasta likhitaṃ śrīdevīsahāyam । śrībhavanidāsan sundreśan । śubhamastu ॥

Catalog Entry Status

Complete

Key

manuscripts_019059

Reuse

License

Cite as

Bhavānīsahasranāmastotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397788