Bhadrakālīpratiṣṭhāvidhi

Metadata

Bundle No.

RE43509

Type

Manuscrit

Subject

Bhadrakālī, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019079

Manuscript No.

RE43509b

Title Alternate Script

भद्रकालीप्रतिष्ठाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

2

Folio Range of Text

4a - 5b

Lines per Side

4 - 5

Folios in Bundle

5

Width

2 cm

Length

34.5 cm

Bundle No.

RE43509

Miscellaneous Notes

This text deals with bhadrakālīpratiṣṭhā very briefly in prayoga form

Manuscript Beginning

Fol - 4a, l - 1; athā bhadrakāḷīyāgaśālāpūjā । oṃ hṛḥ astrāya phaṭ hastatale pṛṣṭaṃ śodhayitvā oṃ hrāṃ aṅguṣṭādik niṣṭhāntaṃ । oṃ hrāṃ śaktyāsanāya namaḥ । oṃ hrīṃ śaktimūrttaye namaḥ । oṃ hrauṃ śaktyai namaḥ । ityāsanaṃ datvā ॥

Manuscript Ending

Fol - 5b, l - 3; oṃ hrauṃ durgāsanāya namaḥ । oṃ hra durgāmūrttaye namaḥ । oṃ hrauṃ durgāya namaḥ । ityāsanatritatva pañcatatva matṛkānyāsa samasta ṣoḍaśa upacārākṛtvā praṇamet ॥

Catalog Entry Status

Complete

Key

manuscripts_019079

Reuse

License

Cite as

Bhadrakālīpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397808