Bāṇaliṅga Śivapūjā
Metadata
Bundle No.
RE43600
Type
Manuscrit
Subject
Bāṇaliṅga, Śivapūjā
Language
Sanskrit
Creator
sundare"san
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019110

Manuscript No.
RE43600l
Title Alternate Script
बाणलिङ्ग शिवपूजा
Subject Description
Language
Script
Scribe
Sundareśan
Place of Scribe
pu"nkaavur
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
33
Folio Range of Text
167a - 199b
Lines per Side
5
Folios in Bundle
282
Width
2.5 cm
Length
31.5 cm
Bundle No.
RE43600
Other Texts in Bundle
Miscellaneous Notes
This text deals with bāṇaliṅga śivapūjā as procedure pañcayatana
Manuscript Beginning
Fol - 167a, col - 1; pañcāyatanabāṇaliṅga śivapūjāvidhi kramam । oṃ śrīmahāgaṇapataye namaḥ । oṃ śrīśivāyaparamagurave namaḥ । oṃ śrīmahātripurasundaryai namaḥ । ābrahmalokādāśeṣā dālokā lokaparvatāt । ye vasanti dvijādevā stebhyo nityaṃ namo namaḥ ॥
Manuscript Ending
Fol - 199a, l - 2; asmin liṅge sāmbaṃ sāvarṇaṃ sāyudhaṃ savāhanaṃ saśaktiputri parivāraṃ aṃga pratyaṃga sahitam । oṃ śrīmīnākṣīsomasundareśvaraṃ mama aṅgamadhye hṛdayakamalavāsaṃ sukhasthānaṃ pratiṣṭhāpayāmi । oṃ śrīśivāyaparamagurave namaḥ । anayā pūjayā ca bhagavān sarvātmakaḥ । śrīmīnākṣīsomasundareśvara suprīta suprasanno varadobhavatu । mama laṣakāmyārtha mokṣasāmbrājya sarvābhiṣṭa siddhirastu । namaskāram । bhasma uddhūḷanaṃ । hariḥ oṃ । pañcāyatana bāṇaliṅga śivapūjāvidhi samāptaḥ । hariḥ oṃ । śrīśivāya namaḥ । vikārināma saṃvatsaraṃ kṛttikā māsaṃ trayoviṃśati dinaṃ guruvāraṃ pūṃkāvūr ta pañcavaiyyan kumāran sundareśan bāṇaliṅga śivapūjāvidhi svahasta likhitam । śrīgurumūrtaye namaḥ । oṃ śrīgaṇeśādi śrīmīnākṣīsomasundareśvarasvāmi sahāyaṃ । śubhamastu । śrīdevīsahayam ॥
Catalog Entry Status
Complete
Key
manuscripts_019110
Reuse
License
Cite as
Bāṇaliṅga Śivapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397849