Bāṇaliṅga Śivapūjā

Metadata

Bundle No.

RE43600

Type

Manuscrit

Subject

Bāṇaliṅga, Śivapūjā

Language

Sanskrit

Creator

sundare"san

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019110

Manuscript No.

RE43600l

Title Alternate Script

बाणलिङ्ग शिवपूजा

Subject Description

Language

Script

Scribe

Sundareśan

Place of Scribe

pu"nkaavur

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

33

Folio Range of Text

167a - 199b

Lines per Side

5

Folios in Bundle

282

Width

2.5 cm

Length

31.5 cm

Bundle No.

RE43600

Miscellaneous Notes

This text deals with bāṇaliṅga śivapūjā as procedure pañcayatana

Manuscript Beginning

Fol - 167a, col - 1; pañcāyatanabāṇaliṅga śivapūjāvidhi kramam । oṃ śrīmahāgaṇapataye namaḥ । oṃ śrīśivāyaparamagurave namaḥ । oṃ śrīmahātripurasundaryai namaḥ । ābrahmalokādāśeṣā dālokā lokaparvatāt । ye vasanti dvijādevā stebhyo nityaṃ namo namaḥ ॥

Manuscript Ending

Fol - 199a, l - 2; asmin liṅge sāmbaṃ sāvarṇaṃ sāyudhaṃ savāhanaṃ saśaktiputri parivāraṃ aṃga pratyaṃga sahitam । oṃ śrīmīnākṣīsomasundareśvaraṃ mama aṅgamadhye hṛdayakamalavāsaṃ sukhasthānaṃ pratiṣṭhāpayāmi । oṃ śrīśivāyaparamagurave namaḥ । anayā pūjayā ca bhagavān sarvātmakaḥ । śrīmīnākṣīsomasundareśvara suprīta suprasanno varadobhavatu । mama laṣakāmyārtha mokṣasāmbrājya sarvābhiṣṭa siddhirastu । namaskāram । bhasma uddhūḷanaṃ । hariḥ oṃ । pañcāyatana bāṇaliṅga śivapūjāvidhi samāptaḥ । hariḥ oṃ । śrīśivāya namaḥ । vikārināma saṃvatsaraṃ kṛttikā māsaṃ trayoviṃśati dinaṃ guruvāraṃ pūṃkāvūr ta pañcavaiyyan kumāran sundareśan bāṇaliṅga śivapūjāvidhi svahasta likhitam । śrīgurumūrtaye namaḥ । oṃ śrīgaṇeśādi śrīmīnākṣīsomasundareśvarasvāmi sahāyaṃ । śubhamastu । śrīdevīsahayam ॥

Catalog Entry Status

Complete

Key

manuscripts_019110

Reuse

License

Cite as

Bāṇaliṅga Śivapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397849