Dharmasamvardhanyambā Sameta Rājendra Coleśvarasyotsave Bherītādanam Sandhyāvāhana

Metadata

Bundle No.

RE43612

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019186

Manuscript No.

RE43612

Title Alternate Script

धर्मसम्वर्धन्यम्बा समेत राजेंद्र चोलेश्वरस्योत्सवे भेरीतादनम् सन्ध्यावाहन

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

[Complete]

Folios in Text

7

Folio Range of Text

2a - 8b

Lines per Side

8

Folios in Bundle

8

Width

3.7 cm

Length

29 cm

Bundle No.

RE43612

Manuscript Beginning

Fol - 2a, l - 1; vighneśo nassapāyāddvi hṛdiṣu jaladhīn puṣkarāgreṇa pītvā ysminnuddhṛtya hastaṃ vamati tadakhilam dṛśyate vyomni devaiḥkvāpyambhaḥ kvāpi viṣṇuḥ kvacana kamalabhūḥ kvāpyanantaḥ kva ca śrītvā pūrvā kvāpi śailaḥ kvacana maṇigaṇaḥ kvāpi nakrādi satvā ।

Manuscript Ending

Fol - 8b, l - 1; iti śaṅkarasenādhipati caṇḍeśvarasamādeśāḥ mṛdaṅgavīṇāveṇu phaṇava tāḷakāhaḷa bherīmāddala śaṅkha paṭahādivādairavādyaiḥ ahamiha saṅketa bherīṃ saṅghoṣaṇam karomi ॥

Catalog Entry Status

Complete

Key

manuscripts_019186

Reuse

License

Cite as

Dharmasamvardhanyambā Sameta Rājendra Coleśvarasyotsave Bherītādanam Sandhyāvāhana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397925