Sakalāgamasaṅgraha - Prāyaścittadīpikā

Metadata

Bundle No.

RE45937

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019619

Manuscript No.

RE45937

Title Alternate Script

सकलागमसङ्ग्रह - प्रायश्चित्तदीपिका

Uniform Title

Prāyaścittarantākara

Author of Text

Lokanāthācārya

Author of Text Alternate Script

लोकनाथाचार्य

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

116

Folio Range of Text

1a - 116b

Lines per Side

9

Folios in Bundle

116

Width

3.5 cm

Length

39.5 cm

Bundle No.

RE45937

Miscellaneous Notes

This text deals with prāyaścittadīpikā completely

Manuscript Beginning

Fol - 1a, l - 1; yat pādabhajanāllokaḥ sarvapāpāni dhūnute । taṃ bhajāmi namāmīśaṃ ambikāpāṅga pūjitam ॥ nitye naimitike kāmye kṛtaṃ vāpya kṛtan tu vā । prāyaścittavidhiṃ samyakvakṣye śaivopakārakam ॥

Manuscript Ending

Fol - 116b, l - 3; tadūrdhvaṃ pratyahaṃ pūjya liṅge pīṭhe ca pānayet । etadvidhānaṃ berāṇāṃ bhavet sānniddhyakāraṇam ॥ iti śrīcidambareśvarācāryasya makuṭṭādyāga sāgarapārabhūtasya tanayasya vaidyanāthācāryasya sūnunā sarvato mukhayāga viśiṣṭena lokanāthācārya varyeṇa viracitāyāṃ sakalāgamasaṃgraha prāyaścittadīpikāyāṃ saṃgrahaprāyaścittapaṭalaś caturthaḥ । oṃ hariḥ oṃ ॥

Catalog Entry Status

Complete

Key

manuscripts_019619

Reuse

License

Cite as

Sakalāgamasaṅgraha - Prāyaścittadīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398358