Sakalāgamasaṅgraha - Prāyaścittadīpikā
Metadata
Bundle No.
RE45937
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019619

Manuscript No.
RE45937
Title Alternate Script
सकलागमसङ्ग्रह - प्रायश्चित्तदीपिका
Uniform Title
Prāyaścittarantākara
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
116
Folio Range of Text
1a - 116b
Lines per Side
9
Folios in Bundle
116
Width
3.5 cm
Length
39.5 cm
Bundle No.
RE45937
Miscellaneous Notes
This text deals with prāyaścittadīpikā completely
Manuscript Beginning
Fol - 1a, l - 1; yat pādabhajanāllokaḥ sarvapāpāni dhūnute । taṃ bhajāmi namāmīśaṃ ambikāpāṅga pūjitam ॥ nitye naimitike kāmye kṛtaṃ vāpya kṛtan tu vā । prāyaścittavidhiṃ samyakvakṣye śaivopakārakam ॥
Manuscript Ending
Fol - 116b, l - 3; tadūrdhvaṃ pratyahaṃ pūjya liṅge pīṭhe ca pānayet । etadvidhānaṃ berāṇāṃ bhavet sānniddhyakāraṇam ॥ iti śrīcidambareśvarācāryasya makuṭṭādyāga sāgarapārabhūtasya tanayasya vaidyanāthācāryasya sūnunā sarvato mukhayāga viśiṣṭena lokanāthācārya varyeṇa viracitāyāṃ sakalāgamasaṃgraha prāyaścittadīpikāyāṃ saṃgrahaprāyaścittapaṭalaś caturthaḥ । oṃ hariḥ oṃ ॥
Catalog Entry Status
Complete
Key
manuscripts_019619
Reuse
License
Cite as
Sakalāgamasaṅgraha - Prāyaścittadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398358