Prāyaścittasamuccaya

Metadata

Bundle No.

RE45946

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019650

Manuscript No.

RE45946a

Title Alternate Script

प्रायश्चित्तसमुच्चय

Author of Text

Trilocanaśivācārya

Author of Text Alternate Script

त्रिलोचनशिवाचार्य

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

46

Folio Range of Text

1a - 46b

Lines per Side

6

Folios in Bundle

140

Width

2.5 cm

Length

36 cm

Bundle No.

RE45946

Miscellaneous Notes

This text deals with prāyaścittasamuccaya of trilocanaśivācārya completely

Manuscript Beginning

Fol - 1a, l - 1; śrīmadāmardakasthānaguruvaṃśasamutbhavam । dūrvāsasam ṛṣ.iṃ vande tanmukhāṃ śca gurun anu ॥ vyāpakeśānasarveśapaṇḍitostuṃgaśaṅkarān । someśānādisarvātmaśivāghoraśivāntimān ॥

Manuscript Ending

Fol - 46a, l - 3; ākṛtyārthīkāma prokta nikhilāṇḍārtha sāyakaḥ । ato bījātmakā mantrā japtavyā vaidikais sadā ॥ iti trilocanaśivācārya viracitaḥ prāyaścittasamuccaya samāptaḥ । hariḥ oṃ śubhamastu । śrīgurave namaḥ । mahāgaṇapataye namaḥ । pañcanadīśāya namaḥ । śrīsarasvatyai namaḥ । rudrākṣaṃ vahnihastaṃ uḍupati sahitaṃ bhavyumuddhuḷitāṅgaṃ ulyāsyaṃ patmapīṭhaṃ hutavahanayanaṃ aurmigaṅgākalāpam । oṃkāramūlamantraṃ praṇamata sahitaṃ veda sāyaṃ śivākyaṃ । vandekailāsanāthaṃ amarasuraguruṃ pārvatīśan namāmi ॥

Catalog Entry Status

Complete

Key

manuscripts_019650

Reuse

License

Cite as

Prāyaścittasamuccaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398389