Hālāsyamāhātmya [Skāndapurāṇa]

Metadata

Bundle No.

RE45989

Type

Manuscrit

Subject

Paurāṇika, Kathā, Māhātmya

Language

Sanskrit

Creator

raamak.r.s.nan

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019745

Manuscript No.

RE45989a

Title Alternate Script

हालास्यमाहात्म्य [स्कान्दपुराण]

Subject Description

Language

Script

Scribe

Rāmakṛṣṇan

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

150

Folio Range of Text

1a - 181b

Lines per Side

8

Folios in Bundle

196

Missing Folios

4 - 7, 9 - 10, 78 - 97,122 - 126

Width

3.5 cm

Length

41 cm

Bundle No.

RE45989

Other Texts in Bundle

Miscellaneous Notes

This text deals with hālāsyamāhātmya completely but some of the folio-s are lost so it is incomplete

Manuscript Beginning

Fol - 1a, l - 1; agajānanapadmārkaṃ gajānanamaharṇiśaṃ anekadantaṃ bhaktānāṃ ekadantam upāsmahe ॥ gajānanaṃ bhutagaṇādhisevitaṃ kapitthajambūphalasārabhakṣikam । umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvarapādapañkajam ॥

Manuscript Ending

Fol - 181b, l - 1; sarvastarantu durgāṇi sarvopadrāṇi [sarvopadravāṇi] naśyantu । sarva ... gatim āpnotu sarvasya bhavatāt sukhaṃ । iti skānde mahāpurāṇe agastyasaṃhitāyāṃ śrīhālāsya māhātmye kadambavanapraveśa nāma ekasaptatitamodhyāyaḥ ॥ sumīnākṣīsundareśāya namaḥ ॥ sundareśaprasādena mīnākṣyāś ca prasādataḥ । asmākam maṅgaḷaṃ kṣīpraṃ bhavet tuṣṭikāraṇam ॥ sva ... vadānya vākyā .. ś ca viśeṣataḥ । kṣamadhva sūddhiṇā sarve . sarvānugrahakāriḥ ॥ karakṛtam aparādhaṃ kṣantum arhantu santaḥ ॥ hariḥ oṃ ॥ śrīgurubhyo namaḥ । vibhava saṃvatsaraṃ makara māsaṃ ... budhavāraṃ kṛṣṇapakṣa prathamai makhānakṣatram sāyaṃkālaṃ yindaśubhadinattiḷ rāmakṛṣṇan svahasta likhitaṃ hālāsyamāhātmyaṃ saṃpūrṇam । śrīsumīnākṣī sameta sundareśarasvāmi sahāyam ॥

Catalog Entry Status

Complete

Key

manuscripts_019745

Reuse

License

Cite as

Hālāsyamāhātmya [Skāndapurāṇa], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398494