Śivamahāpurāṇa
Metadata
Bundle No.
RE46017
Type
Manuscrit
Subject
Paurāṇika, Kathā, Māhātmya
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019777

Manuscript No.
RE46017j
Title Alternate Script
शिवमहापुराण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
21
Folio Range of Text
[52a] - [72b]
No. of Divisions in Text
6
Range of Divisions in Text
79 - 81, 83 - 85
Title of Divisions in Text
adhyāya
Lines per Side
7
Folios in Bundle
114
Width
2.5 cm
Length
36 cm
Bundle No.
RE46017
Other Texts in Bundle
Miscellaneous Notes
This text deals with 7 adhyāya-s from śivamahāpurāṇa
Text Contents
1.Folio [52a] - [55b].purātanavaṇamāhātmya (79).
2.Folio [55b] - [58a].garbhajñāneśvaramahātmya (80).
3.Folio [58a] - [63b].jñāneśvaramahātmya (81).
4.Folio [63b] - [67a].kanyāpraṇapradānamahātmya (83).
5.Folio [67a] - [69b].stotramāhātmya (84).
6.Folio [69b] - [72b].devatīrthākhyamahātmya (85).
See more
Manuscript Beginning
Fol - [52a], l - 1; śaunakaḥ । vyāsaśiṣya mahāprājña sarvaśāstra viśārada । purāṇavaktā sarvaṣāṃ munināmbhāvitātmanām ॥ sarvadharmārtha tatvajña sarvaloka namaskṛta । purāṇānāṃ rahasyañca vada - vadatāṃ para ॥
Manuscript Ending
Fol - [72a], l - 5; itaḥ parañca vakṣyāmi haritīrthasya vaibhavam । śruṇvantu śraddhayo petāḥ mahābhāgya pradāyakam ॥ iti śaivamahāpurāṇe ekādaśarudrasaṃhitāyāṃ uparibhāge śivakṣetrakhaṇḍe garbhajñāneśva māhātmye devatīrthākhyāne nāma pañcāśītitamodhyāyaḥ । ye śruṇvanti paṭhanti bhakti sahitāḥ māhātmyametacchubham garbhajñānapateḥ purātanavanādhiśasya saubhāgyadam । śrīmanto bahuputrapautra sahito dīrghāyuṣastenarāḥ । antejñānanaṭeśvarasya kṛpayā muktiṃ prayānti dhṛvam ॥ oṃ citsabhāpataye namaḥ । śrīgurave namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019777
Reuse
License
Cite as
Śivamahāpurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398526