Śivamahāpurāṇa

Metadata

Bundle No.

RE46017

Type

Manuscrit

Subject

Paurāṇika, Kathā, Māhātmya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019777

Manuscript No.

RE46017j

Title Alternate Script

शिवमहापुराण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

21

Folio Range of Text

[52a] - [72b]

No. of Divisions in Text

6

Range of Divisions in Text

79 - 81, 83 - 85

Title of Divisions in Text

adhyāya

Lines per Side

7

Folios in Bundle

114

Width

2.5 cm

Length

36 cm

Bundle No.

RE46017

Miscellaneous Notes

This text deals with 7 adhyāya-s from śivamahāpurāṇa

Text Contents

1.Folio [52a] - [55b].purātanavaṇamāhātmya (79).
2.Folio [55b] - [58a].garbhajñāneśvaramahātmya (80).
3.Folio [58a] - [63b].jñāneśvaramahātmya (81).
4.Folio [63b] - [67a].kanyāpraṇapradānamahātmya (83).
5.Folio [67a] - [69b].stotramāhātmya (84).
6.Folio [69b] - [72b].devatīrthākhyamahātmya (85).
See more

Manuscript Beginning

Fol - [52a], l - 1; śaunakaḥ । vyāsaśiṣya mahāprājña sarvaśāstra viśārada । purāṇavaktā sarvaṣāṃ munināmbhāvitātmanām ॥ sarvadharmārtha tatvajña sarvaloka namaskṛta । purāṇānāṃ rahasyañca vada - vadatāṃ para ॥

Manuscript Ending

Fol - [72a], l - 5; itaḥ parañca vakṣyāmi haritīrthasya vaibhavam । śruṇvantu śraddhayo petāḥ mahābhāgya pradāyakam ॥ iti śaivamahāpurāṇe ekādaśarudrasaṃhitāyāṃ uparibhāge śivakṣetrakhaṇḍe garbhajñāneśva māhātmye devatīrthākhyāne nāma pañcāśītitamodhyāyaḥ । ye śruṇvanti paṭhanti bhakti sahitāḥ māhātmyametacchubham garbhajñānapateḥ purātanavanādhiśasya saubhāgyadam । śrīmanto bahuputrapautra sahito dīrghāyuṣastenarāḥ । antejñānanaṭeśvarasya kṛpayā muktiṃ prayānti dhṛvam ॥ oṃ citsabhāpataye namaḥ । śrīgurave namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_019777

Reuse

License

Cite as

Śivamahāpurāṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398526