Pauṣkarāgama
Metadata
Bundle No.
RE47651
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Vṛtti
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019908

Manuscript No.
RE47651
Title Alternate Script
पौष्करागम
Subject Description
Language
Script
Commentary Alternate Script
पौष्करवृत्ति
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
64
Folio Range of Text
101 - 164
Lines per Side
12 - 13
Folios in Bundle
64
Missing Folios
1 - 100
Width
4.5 cm
Length
41 cm
Bundle No.
RE47651
Miscellaneous Notes
This text deals with pauṣkarāgama and its vṛtti by jñānaprakāśa incompletely
Manuscript Beginning
Fol - 101a, l - 1; kasmin kṣaṇe viruddhaḥ । nānā dharma sāmāveśasya darśanān nāyaṃ kālabheda prayojaka iti bhāvāḥ eva kasyaiva kṣaṇasya ...... dharma samāveśo na svīkriyata ityabhipretyottaramāha īśvaraḥ vartamāna ityādi nāloke hīyaṃ vyavasthā dṛśyate ॥
Manuscript Ending
Fol - 164b, l - 11; dvyālambā ekasmin dharmaṇi viruddha nānārthā valambi . buddhirvikalpa rūpam mānasaṃ jñānam । buddhivṛttis saṃśayakāraṇamāha samāneti samānākārasthāṇu puruṣa sādhāraṇa aurddha .. di idañcopalakṣaṇam hetvantaraṃ .. sāra sādhāraṇa dharmadarśanā pratipatti śravaṇayor api saṃśayaḥ kathito jñānamavadhāraṇa varjitam । samāna aneka .... vima .. śca tadutbhava iti ॥
Catalog Entry Status
Complete
Key
manuscripts_019908
Reuse
License
Cite as
Pauṣkarāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398657
Commentary