Jñānāntaparibhāṣā
Metadata
Bundle No.
RE47659
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Nibandha
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019922

Manuscript No.
RE47659
Title Alternate Script
ज्ञानान्तपरिभाषा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Manuscript Extent
Complete
Folios in Text
121
Folio Range of Text
[1a] - [121b]
Lines per Side
8 - 9
Folios in Bundle
121
Width
3.5 cm
Length
44 cm
Bundle No.
RE47659
Miscellaneous Notes
This text deals with jñānāntaparibhāṣā of rajatasabhānāthayogi. Though the colophon is very clear the chapter no is broken
Manuscript Beginning
Fol - [1a], l - 1; ...........ẏai tatpramāṇa gamyam .... caṇḍarūpyate । tadamradāṃ yat tat trikalābhāgopadeśa kalābhāga bhedāt । tayos tantrakalābhāgo mrantrā .... vakṣyamāṇopadeśakalā- bhāgānurupam । pūrvāparā virodha ..... tantra pratipādyamāma ॥
Manuscript Ending
Fol - [121a], l - 6; atra rudrāṇur ukta iti prakṛti vivekaphalañ ca sthātavyam । iti śrīsanatkumāra sabhānā ...... jñānāvaraṇa siddhāntānugata samyakjñānīti prakhyāta śvetāraṇyanāthābhidheya guruparasam pradāya pralakkaka sa ca jagadadhiṣṭhānabhuta mahāsiṃhāsanādhiruḍha tyāgādhirāja kṛpākaṭakṣa viṣadhikṛtya ......... pāsa jñāna prakāśa deśikānugrahītaṃ gaurīmāyurakṣetrantarbha gata dharmapurasthita jñānasiddhānta ...... ta śrījñānasambandhagurucaraṇa vikṣaṇa lasadakalaṅkamaṇināmadheya bhagavatpā ..... trasta śrījñānasambandhasadācāryapādāravinda hṛdayasatyavijñāniti deśikābhihitāparanāmadheya rajanata sabhānāthayogi viracitāyāṃ jñānāntaparibhāṣā ...... ma tṛtīyaḥ paricchedaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019922
Reuse
License
Cite as
Jñānāntaparibhāṣā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398671