Sarvajñānottarāgama - Paśulakṣaṇa

Metadata

Bundle No.

RE47828

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020013

Manuscript No.

RE47828b

Title Alternate Script

सर्वज्ञानोत्तरागम - पशुलक्षण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Incomplete

Folios in Text

20+1=21

Folio Range of Text

1 - 20

Lines per Side

20

Folios in Bundle

34+2=36

Width

16.2 cm

Length

20.8 cm

Bundle No.

RE47828

Other Texts in Bundle

Miscellaneous Notes

For general information see RE 47828a. This text deals paśulakṣaṇa of vidyāpāda in sarvajñānottarāgama. There are 186 verses in this text

Manuscript Beginning

Fol - 1, l - 1; sarvajñānottaram। guru uvāca। paśupāśavidhānaṃ hi śrotumicchāmi tatvataḥ । saṃyogañca tathā teṣāṃ kathayasva maheśvara ॥ 1 ॥ ādyāḥ pāśāstatasteṣāṃ jīva ādyastu kiṃtu vai । ke pāśāḥ ko malaḥ proktaḥ kasmātbandhaḥ pumāniti ॥ 2 ॥

Manuscript Ending

Fol - 20, l - 4; tattadālayasamīpasthaṃ yadṛto yaṃ ṣaḍānana । taddīrghaṃ puṇyaṃ tatra snātvā śivaṃ vrajediti । 185 । tyajanti sadā prāṇān sthāneṣveteṣu mānavaḥ । brahmāṇḍabhittinnibhi yāti pañcāṣṭakaṃ padaṃ । 186 । mahābhārate । reṇukā sūkarā kāśī kālaḥ kālitvadeśvaraḥ । kālajña ro mahākāla auṣarāssapta ucyate ।

Bibliography

Printed under the title: sarvajñānottarāgamaḥ; vidyā and yogapāda/edited by K. Ramachandra Sharma, revised by R. Thangaswami Sarma - chennai: The Adyar Library Research center, 1999

Catalog Entry Status

Complete

Key

manuscripts_020013

Reuse

License

Cite as

Sarvajñānottarāgama - Paśulakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398762