Sarvajñānottarāgama - Paśulakṣaṇa
Metadata
Bundle No.
RE47828
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020013

Manuscript No.
RE47828b
Title Alternate Script
सर्वज्ञानोत्तरागम - पशुलक्षण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Incomplete
Folios in Text
20+1=21
Folio Range of Text
1 - 20
Lines per Side
20
Folios in Bundle
34+2=36
Width
16.2 cm
Length
20.8 cm
Bundle No.
RE47828
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 47828a. This text deals paśulakṣaṇa of vidyāpāda in sarvajñānottarāgama. There are 186 verses in this text
Manuscript Beginning
Fol - 1, l - 1; sarvajñānottaram। guru uvāca। paśupāśavidhānaṃ hi śrotumicchāmi tatvataḥ । saṃyogañca tathā teṣāṃ kathayasva maheśvara ॥ 1 ॥ ādyāḥ pāśāstatasteṣāṃ jīva ādyastu kiṃtu vai । ke pāśāḥ ko malaḥ proktaḥ kasmātbandhaḥ pumāniti ॥ 2 ॥
Manuscript Ending
Fol - 20, l - 4; tattadālayasamīpasthaṃ yadṛto yaṃ ṣaḍānana । taddīrghaṃ puṇyaṃ tatra snātvā śivaṃ vrajediti । 185 । tyajanti sadā prāṇān sthāneṣveteṣu mānavaḥ । brahmāṇḍabhittinnibhi yāti pañcāṣṭakaṃ padaṃ । 186 । mahābhārate । reṇukā sūkarā kāśī kālaḥ kālitvadeśvaraḥ । kālajña ro mahākāla auṣarāssapta ucyate ।
Bibliography
Printed under the title: sarvajñānottarāgamaḥ; vidyā and yogapāda/edited by K. Ramachandra Sharma, revised by R. Thangaswami Sarma - chennai: The Adyar Library Research center, 1999
Catalog Entry Status
Complete
Key
manuscripts_020013
Reuse
License
Cite as
Sarvajñānottarāgama - Paśulakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398762