Ātmārthapūjāpaddhati

Metadata

Bundle No.

RE47855

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020049

Manuscript No.

RE47855

Title Alternate Script

आत्मार्थपूजापद्धति

Uniform Title

Varuṇapaddhati?

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

478

Folio Range of Text

1 - 478

Lines per Side

20

Folios in Bundle

478

Missing Folios

3 - 4

Width

16 cm

Length

19 cm

Bundle No.

RE47855

Miscellaneous Notes

This text gives ātmārthapūjāpaddhati which also mentioned as varuṇapūjāpaddhati

Manuscript Beginning

Fol - 1, l - 1; [varuṇapaddhatiḥ] ātmārthapūjāpaddhatiḥ॥ vande gaṇḍataṭadvaṃdvasyaṃ damānamadāmbudhau॥ kṛtamajajanalīlākṣakalabhaṃ kalabhananam॥ śrīmadaṃghrīkamaṅjīrasamudañcita śiñjitaiḥ॥ śabdānvaśāsanaṃ kurvan pātuhema sabhānaṭaḥ॥ ekantu tatvaṃ bhuvane tadīśassadāśivaśśānta iti trirūpam। tenopapannaḥ paramogururyyo nigadyate pratyahamāgamajñaiḥ॥

Manuscript Ending

Fol - 477, l - 8; evannityā kriyākāṇḍaṃ yathāśāstrokta mārgataḥ। evannityā prakarttavyaṃ pūjakassarvamācaret॥ nityācāraṃ samākhyātaṃ yāvat jīvāntamācaret। ityātmārthapūjāpaddhatyāṃ utteśevidhiḥ॥ śrīmat vyāghrapurivāsi vedajñānamuneḥ puro śrīpādapaṅkajaṃ dvadhūbīdhū saramastakatannāmadhāritacchiṣya svāgamoktinidarśanaiḥ ātmārthapūjāvyājena kṛtavān saivamahnikam॥ ityātmārthapūjāpaddhati nityavidhissamāptaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_020049

Reuse

License

Cite as

Ātmārthapūjāpaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398798