Ātmārthapūjāpaddhati
Metadata
Bundle No.
RE47855
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020049

Manuscript No.
RE47855
Title Alternate Script
आत्मार्थपूजापद्धति
Uniform Title
Varuṇapaddhati?
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
478
Folio Range of Text
1 - 478
Lines per Side
20
Folios in Bundle
478
Missing Folios
3 - 4
Width
16 cm
Length
19 cm
Bundle No.
RE47855
Miscellaneous Notes
This text gives ātmārthapūjāpaddhati which also mentioned as varuṇapūjāpaddhati
Manuscript Beginning
Fol - 1, l - 1; [varuṇapaddhatiḥ] ātmārthapūjāpaddhatiḥ॥ vande gaṇḍataṭadvaṃdvasyaṃ damānamadāmbudhau॥ kṛtamajajanalīlākṣakalabhaṃ kalabhananam॥ śrīmadaṃghrīkamaṅjīrasamudañcita śiñjitaiḥ॥ śabdānvaśāsanaṃ kurvan pātuhema sabhānaṭaḥ॥ ekantu tatvaṃ bhuvane tadīśassadāśivaśśānta iti trirūpam। tenopapannaḥ paramogururyyo nigadyate pratyahamāgamajñaiḥ॥
Manuscript Ending
Fol - 477, l - 8; evannityā kriyākāṇḍaṃ yathāśāstrokta mārgataḥ। evannityā prakarttavyaṃ pūjakassarvamācaret॥ nityācāraṃ samākhyātaṃ yāvat jīvāntamācaret। ityātmārthapūjāpaddhatyāṃ utteśevidhiḥ॥ śrīmat vyāghrapurivāsi vedajñānamuneḥ puro śrīpādapaṅkajaṃ dvadhūbīdhū saramastakatannāmadhāritacchiṣya svāgamoktinidarśanaiḥ ātmārthapūjāvyājena kṛtavān saivamahnikam॥ ityātmārthapūjāpaddhati nityavidhissamāptaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_020049
Reuse
License
Cite as
Ātmārthapūjāpaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398798