Gītagovindakāvya
Metadata
Bundle No.
RE50318
Type
Manuscrit
Subject
Kāvya, Itihāsa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020152

Manuscript No.
RE50318
Title Alternate Script
गीतगोविन्दकाव्य
Uniform Title
Aṣṭapadī
Subject Description
Language
Script
Commentary Alternate Script
with commentary
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
43
Folio Range of Text
[1a] - [43b]
Lines per Side
5 - 7
Folios in Bundle
45
Width
3.5 cm
Length
38.5 cm
Bundle No.
RE50318
Miscellaneous Notes
This text deals with gītagovinda and its unknown commentary, incompletely. Fol - 44 and 45 not belongs to this text which deals with unknown 26 verses
Manuscript Beginning
Fol - [1a], l - 1; śuklāmbaradharaṃ viṣṇuṃ śa'sivarṇaṃ caturbhujam । prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ॥ didyādhanattat ....... śyarupan maṅgalamācarati । mālavirāgeṇa gīyate । meghairmeduramambaraṃ vanabhuva śyāmāstamāladrumair naktaṃ bhīrurayaṃ ....... [tvameva tadimaṃ rādhe gṛhaṃ prāpaya ।] itthaṃ nandanideśataścalitayoḥ pratyadhvakuñjadrumaṃ rādhāmādhavayorjayanti yamunākūle rahaḥkelayaḥ ॥ 1॥
Manuscript Ending
Fol - [43a], l - 3; aṣṭapadī 15 ॥ nayātas sakhi nirdayo yadi śaṭhastvan dūti kiṃ dūyase svacchandaṃ bahulvallabhaṃ sa ramate kiṃ tatra te dūṣaṇam । paśyādya priyasaṅgamāya dayitasyākṛṣyamāṇaṃ guṇairutkaṇṭhārtibharādiva sphuṭadidaṃ ceta svayaṃ yāsyati ॥ 49 ॥ śamo pañcakam nirdayas sat nāyāto yadi he sakhi tvaṃ kiṃ bhūyase । kim arthaṃ duḥkhitāsi riti bahuvallabhaḥ aneka . vallabhaḥ svacchandaṃ yatheṣṭaṃ ramate yadi tatra tasminviṣaye te kiṃ bhūṣaṇaṃ asāmarthatā kiṃ kim avi . tyartham । adya idāniṃ priya . hamāyasaṃyogādi saukhyaprāptaye dayitasya kāntasya kṛṣṇasya guṇaiḥ kṛṣyamāṇam idaṃ madīyañcetaṃ matkarṇāttibhārāt virahasaukhyātirekāt sphauṭamiva dvaibhāvamāpnuyādiva svayaṃ yā .. yameva gacchatum icchati paśya ॥ mādanilamapālabhyate ॥ ....... ॥
Catalog Entry Status
Complete
Key
manuscripts_020152
Reuse
License
Cite as
Gītagovindakāvya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398901
Commentary