Pañcāṅgarudranyāsavidhi

Metadata

Bundle No.

RE50321

Type

Manuscrit

Subject

Navya, Nyāya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020163

Manuscript No.

RE50321a

Title Alternate Script

पञ्चाङ्गरुद्रन्यासविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

3

Folio Range of Text

1a - 3b

Lines per Side

6

Folios in Bundle

37

Width

3.3 cm

Length

39 cm

Bundle No.

RE50321

Miscellaneous Notes

This text deals with mahānyāsavidhi seems to be incomplete

Manuscript Beginning

Fol - 1a, l - 1; śrīgurubhyo namaḥ । oṃ athātaḥ pañcāṅgarudrāṇāṃ pūrvāṅgarudra sahita mahānyāsa pūrvaka japahomārcanābhiṣekavidhi vyākhyāsyāmaḥ । oṃ bhūrbhuvassuvarom । oṃ namobhagavate rudrāya । namaste rudramanyava utota iṣave namaḥ । namaste astu dhanvane vāhubhyām utate namaḥ । yāta iṣuśśivatamā śivaṃ babhūvate dhanuḥ । śivā śaravyāyā tavatayā no rudramṛḍaya ॥

Manuscript Ending

Fol - 3b, l - 4; netrābhyān namaḥ । namas srutyāya ca patthyāya ca namaḥ । kāṭyāya ca nīpyāya ca namas sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca । karṇābhyān namaḥ । mānastoketanaye māna āyuṣi māno goṣu māno aśveṣu rīriṣaḥ । vīrānmāno rudrabhāmitovadhīrha viṣmantonama sāvidhemate । nāsikābhyān namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_020163

Reuse

License

Cite as

Pañcāṅgarudranyāsavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398912