Pañcāṅgarudranyāsavidhi
Metadata
Bundle No.
RE50321
Type
Manuscrit
Subject
Navya, Nyāya
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020163

Manuscript No.
RE50321a
Title Alternate Script
पञ्चाङ्गरुद्रन्यासविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
3
Folio Range of Text
1a - 3b
Lines per Side
6
Folios in Bundle
37
Width
3.3 cm
Length
39 cm
Bundle No.
RE50321
Other Texts in Bundle
Miscellaneous Notes
This text deals with mahānyāsavidhi seems to be incomplete
Manuscript Beginning
Fol - 1a, l - 1; śrīgurubhyo namaḥ । oṃ athātaḥ pañcāṅgarudrāṇāṃ pūrvāṅgarudra sahita mahānyāsa pūrvaka japahomārcanābhiṣekavidhi vyākhyāsyāmaḥ । oṃ bhūrbhuvassuvarom । oṃ namobhagavate rudrāya । namaste rudramanyava utota iṣave namaḥ । namaste astu dhanvane vāhubhyām utate namaḥ । yāta iṣuśśivatamā śivaṃ babhūvate dhanuḥ । śivā śaravyāyā tavatayā no rudramṛḍaya ॥
Manuscript Ending
Fol - 3b, l - 4; netrābhyān namaḥ । namas srutyāya ca patthyāya ca namaḥ । kāṭyāya ca nīpyāya ca namas sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca । karṇābhyān namaḥ । mānastoketanaye māna āyuṣi māno goṣu māno aśveṣu rīriṣaḥ । vīrānmāno rudrabhāmitovadhīrha viṣmantonama sāvidhemate । nāsikābhyān namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_020163
Reuse
License
Cite as
Pañcāṅgarudranyāsavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398912