Sītāvijaya
Metadata
Bundle No.
RE50322
Type
Manuscrit
Subject
Paurāṇika, Kathā, Līlā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020167

Manuscript No.
RE50322
Title Alternate Script
सीताविजय
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but worm-eaten
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
1a - 22b
No. of Divisions in Text
7
Range of Divisions in Text
1 - 7
Title of Divisions in Text
adhyāya
Lines per Side
7
Folios in Bundle
22
Width
3.5 cm
Length
39 cm
Bundle No.
RE50322
Miscellaneous Notes
This text deals with śītāvijaya from vāsiṣṭharāmāyaṇa completely
Manuscript Beginning
Fol - 1a, l - 1; śuklāmbaradharaṃ viṣṇuṃ śa'sivarṇaṃ caturbhujam । prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ॥ śubham astu ॥ sītāvijayam । samastakārya jayapradam । ṛṣayaḥ । sūta sūta mahābhāga purāṇārtha viśāradā । vyāsa prasādasampanna vyāsavadvigataspṛha ॥ 1॥
Manuscript Ending
Fol - 22a, l - 5; śruṇuyāt priyatobhūtvā sarvapāpaiḥ pramucyate । sarvān kāmānavāpyante viṣṇu ..... ॥ 40॥ ityevam uktvāvai sūtao ṛṣīn sarvān munisvarān । gantu kāmaṃ punaḥ prāhavacanaṃ sarvasaukhyadam ॥ 41॥ .... dhvaṃsajajane prītiṃ bhajaddhvaṃ satataṃ harim । maitrīṃ bhajadhvaṃ sarvatra yuto viṣṇumayañjagat । iti śrīmadvāsiṣṭottararāmāyaṇe sītāvijaye saptamodhyāyaḥ ॥ śrīsītārāmacandrāya huṃ gurave namaḥ ॥ hariḥ oṃ ॥ śubham astu ॥ śrīsadgurumūrtaye namaḥ ॥ sītāvijayas samāptaḥ ॥ nandananāma saṃvatsaraṃ makaramāsaṃ 12 dt. somavāsaraṃ dinaṃ lekhanaṃ samāyātam ॥ prathamaṃ - 51 śl. dvitīyaṃ 37 śl. tṛtīyaṃ 34 śl. caturthaṃ 38 śl. pañcamaṃ 67 śl. ṣaṣṭaṃ 60 śl. saptamaṃ 42 śl. āha śloka 330
Catalog Entry Status
Complete
Key
manuscripts_020167
Reuse
License
Cite as
Sītāvijaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398916