Pratiṣṭhāpaddhati
Metadata
Bundle No.
RE51485
Type
Manuscrit
Subject
Pratiṣṭhā, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020331

Manuscript No.
RE51485
Title Alternate Script
प्रतिष्ठापद्धति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
[Complete]
Folios in Text
71
Folio Range of Text
135 - 206
Lines per Side
8
Folios in Bundle
71
Missing Folios
197, 199 - 202
Width
9 cm
Bundle No.
RE51485
Miscellaneous Notes
This text gives a brief procedure for installation of the fire-retuals. The title have been given in the colophon. Which reads as iti raghusūri sūnu trivikrama viracitāyāṃ pratiṣṭhāpaddhatau baudhāyanoktu mūrtiṃ grāmādgrāmāntaranayanaprakāravidhiḥ. The page numbers are given in the "B" side of the folio-s
Manuscript Beginning
Fol - 135b, l - 1; namaḥ। bhave bhave nātibhave bhavasvamāṃ bhavodbhavāya namaḥ iti kaniṣṭhāṅguṣṭha yogena pādāvārabhya mastakāntūṃ yāvat śarīravyāpakatvena mūrtibhūtaṃ sadyojātamiti brahmabhaṅgyā vinyasya ūrdhvapūrvadakṣiṇottarapaścimavaktreṣu vaktrabhaṅgyānato namaḥ॥
Manuscript Ending
Fol - 206a, l - 2; haredgrāmāntaraṃ mūrtti bhayantipuraṃ narāharet। pratimodvāsana prāptau prakāraṃ tūktavanmuniḥ। iti raghusūri sūnu trivikrama viracitāyāṃ pratiṣṭhāpaddhatau baudhāyanoktu mūrtiṃ grāmādgrāmāntaranayanaprakāravidhiḥ। saṃvat 1611 varṣai mārgaśirṣamāse kṛṣṇapakṣe pañcamyāṃ śubhadine kā … ॥
Catalog Entry Status
Complete
Key
manuscripts_020331
Reuse
License
Cite as
Pratiṣṭhāpaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/399090