Pratiṣṭhāpaddhati

Metadata

Bundle No.

RE51485

Type

Manuscrit

Subject

Pratiṣṭhā, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020331

Manuscript No.

RE51485

Title Alternate Script

प्रतिष्ठापद्धति

Author of Text

Trivikramasuri

Author of Text Alternate Script

त्रिविक्रमसुरि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

[Complete]

Folios in Text

71

Folio Range of Text

135 - 206

Lines per Side

8

Folios in Bundle

71

Missing Folios

197, 199 - 202

Width

9 cm

Bundle No.

RE51485

Miscellaneous Notes

This text gives a brief procedure for installation of the fire-retuals. The title have been given in the colophon. Which reads as iti raghusūri sūnu trivikrama viracitāyāṃ pratiṣṭhāpaddhatau baudhāyanoktu mūrtiṃ grāmādgrāmāntaranayanaprakāravidhiḥ. The page numbers are given in the "B" side of the folio-s

Manuscript Beginning

Fol - 135b, l - 1; namaḥ। bhave bhave nātibhave bhavasvamāṃ bhavodbhavāya namaḥ iti kaniṣṭhāṅguṣṭha yogena pādāvārabhya mastakāntūṃ yāvat śarīravyāpakatvena mūrtibhūtaṃ sadyojātamiti brahmabhaṅgyā vinyasya ūrdhvapūrvadakṣiṇottarapaścimavaktreṣu vaktrabhaṅgyānato namaḥ॥

Manuscript Ending

Fol - 206a, l - 2; haredgrāmāntaraṃ mūrtti bhayantipuraṃ narāharet। pratimodvāsana prāptau prakāraṃ tūktavanmuniḥ। iti raghusūri sūnu trivikrama viracitāyāṃ pratiṣṭhāpaddhatau baudhāyanoktu mūrtiṃ grāmādgrāmāntaranayanaprakāravidhiḥ। saṃvat 1611 varṣai mārgaśirṣamāse kṛṣṇapakṣe pañcamyāṃ śubhadine kā … ॥

Catalog Entry Status

Complete

Key

manuscripts_020331

Reuse

License

Cite as

Pratiṣṭhāpaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/399090