Yogavāsiṣṭhasāra
Metadata
Bundle No.
RE59513
Type
Manuscrit
Subject
Vedānta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020447

Manuscript No.
RE59513
Title Alternate Script
योगवासिष्ठसार
Subject Description
Language
Script
Commentary Alternate Script
With commentary
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
72
Folio Range of Text
1 - 72
No. of Divisions in Text
10
Range of Divisions in Text
1 - 10
Title of Divisions in Text
prakaraṇa
Lines per Side
14
Folios in Bundle
72
Width
22.3 cm
Length
30.2 cm
Bundle No.
RE59513
Miscellaneous Notes
In fact this is a paper copy of the microfilm of a manuscript belonging to BORI with No. 144 of 1883 - 84. Folio 1 record few informations regarding the manuscript which record the title of the text as: yogavāsiṣṭhapradīpikā, where as the existing colophons do not agree with that. The end of fol. -71 and fol.72 record a fragment of mahimnaṭīkā. The microfilm copy of fol.24 and 36 are missing in this bundle. For details of the original manuscript (with title yogavāsiṣṭhasāradīpikā) see the Descriptive catalouge of BORI, Vol - IX, Part - II, No.806, p.406, 1955
Text Contents
1.Folio 2 - 12.vairāgya (prathama).
2.Folio 12 - 20.jaganmithyātva (dvitīya).
3.Folio 20 - 28.jīvanmuktalakṣaṇa (tṛtīya).
4.Folio 28 - 35.[manonirūpaṇa] (caturtha).
5.Folio 36 - 40.vāsanopaśamana (pañcama).
6.Folio 40 - 44.ātmamanana (ṣaṣṭha).
7.Folio 44 - 50.[śuddhanirūpaṇa/buddhinirūpaṇa] (saptama).
8.Folio 50 - 53.ātmārcana (aṣṭama).
9.Folio 53 - 63.ātmanirūpaṇa (navama).
10.Folio 63 - 71.parabrahmasvarūpavarṇana (daśama).
See more
Manuscript Beginning
Fol - 2, l - 1; śrīgaṇeśāya namaḥ । oṃ lakṣmīkāṃntaṃ namaskṛtya yathāmati viracyate । vāsiṣṭhasāravivṛtiḥ paropakṛtaye mayā । vāvasiṣṭena yatīndreṇopadiṣṭādrāghavaṃ prati । sāramuddhṛtavān kaścidbrahmavidyāmahārṇavāt ॥ 2 ॥ tatrādau vāsiṣṭhasārākhyaṃ grantha prāripśustatpratipādanarūpaṃ maṃgalamācarati ।
Manuscript Ending
Fol - 71, l - 3; yathā vīciḥ taraṃgādirnacāsti na ca nāsti ca tathā idaṃ jagat brahmaṇi asti na cāsti 33 iti śrīyogavāsiṣṭasāraṭīkāyāṃ parambrahmarūpavarṇanaṃ nāma daśamaprakaraṇaṃ samāptā yogavāsiṣṭasāraṭīkā ॥ śrīgaṇeśāya namaḥ atha mahimnaḥ pāraṭīkā ॥ oṃ namaḥ śivāya sa śivāya oṃ mahimnaḥ pāraṃ te paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ । athavācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇanmamāpyeṣa stotre hara nirapavādaḥ parikaraḥ ॥ 1 ॥ he hara tava mahimno mahatvasya paraṃ pāraṃ atyarthamavasānaṃ aviduṣaḥ ajānataḥ puruṣasya stutiḥ ya himna sadṛśī ananurūpā bhūyāt tarhi brahmādīnāmapi vācaḥ tvayi tvadviṣaye avasannāḥ kuṃṭhitāḥ atheti pṛcchati sarvaḥ samastaḥ puruṣaḥ svamatipariṇāmāvadhi yathā bhavati tathā gṛṇanstu
Catalog Entry Status
Complete
Key
manuscripts_020447
Reuse
License
Cite as
Yogavāsiṣṭhasāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/399206
Commentary