Vidyāpurāṇa - Pañcākṣarapaṭala
Manuscript No.
T0012a
Title Alternate Script
विद्यापुराण - पञ्चाक्षरपटल
Subject Description
Language
Script
Scribe
(T. Ramanujam)
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
21
Folio Range of Text
1 - 21
Lines per Side
10
Folios in Bundle
242+1=243
Width
22 cm
Length
34 cm
Bundle No.
T0012
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kunnakkudi. There is an extra page in the beginning which records the contents of the text
Manuscript Beginning
Page - 1, l - 1; tookaiyaṭ kaṇapati tuṇai civamayam 19 - vatu ākamam। hariḥ om। candrajñānam॥ pañcākṣaraṃ paraṃ guhyaṃ paramānandarūpiṇam। parāpararahasyaṃ syāt śṛṇu tvaṃ tu hite priye॥ sthūlasūkṣmavibhāvena sūkṣmātsūkṣmaṃ dvibhāvanam। ānandaṃ praṇavaṃ bījaṃ ānandarūpanṛttakam॥ dhyānaṃ naṭeśvaraṃ proktaṃ pañcākṣaraparaṃ śivam। pañcākṣaraṃ parambrahma pavitraṃ pāpanāśanam॥ yakāramīśavaktraṃ tu vakāraṃ tatpuruṣavaktrakam। śikāraṃ ghorava.....................॥
Manuscript Ending
Page - 21, l - 1; yāvat siddhiryadāsiddhirnityameva japaṃ tathā। pade pade japaṃ devī yo dadyāt sa vicakṣaṇaḥ॥98 pañcākṣaraṃ paraṃ caitat sarvasiddhikaraṃ bhavet। evaṃ pañcākṣaraṃ jñeyaṃ mantraṃ trailokyadurlabham॥ iti vidyāpurāṇe pañcākṣarapaṭalaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_000025
Reuse
License
Cite as
Vidyāpurāṇa - Pañcākṣarapaṭala,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372610