Vidyāpurāṇa - Pañcākṣarapaṭala

Metadata

Bundle No.

T0012

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000025

License

Type

Manuscript

Manuscript No.

T0012a

Title Alternate Script

विद्यापुराण - पञ्चाक्षरपटल

Language

Script

Scribe

(T. Ramanujam)

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

21

Folio Range of Text

1 - 21

Lines per Side

10

Folios in Bundle

242+1=243

Width

22 cm

Length

34 cm

Bundle No.

T0012

Miscellaneous Notes

Copied from a MS belonging to Kunnakkudi. There is an extra page in the beginning which records the contents of the text

Manuscript Beginning

Page - 1, l - 1; tookaiyaṭ kaṇapati tuṇai civamayam 19 - vatu ākamam। hariḥ om। candrajñānam॥ pañcākṣaraṃ paraṃ guhyaṃ paramānandarūpiṇam। parāpararahasyaṃ syāt śṛṇu tvaṃ tu hite priye॥ sthūlasūkṣmavibhāvena sūkṣmātsūkṣmaṃ dvibhāvanam। ānandaṃ praṇavaṃ bījaṃ ānandarūpanṛttakam॥ dhyānaṃ naṭeśvaraṃ proktaṃ pañcākṣaraparaṃ śivam। pañcākṣaraṃ parambrahma pavitraṃ pāpanāśanam॥ yakāramīśavaktraṃ tu vakāraṃ tatpuruṣavaktrakam। śikāraṃ ghorava.....................॥

Manuscript Ending

Page - 21, l - 1; yāvat siddhiryadāsiddhirnityameva japaṃ tathā। pade pade japaṃ devī yo dadyāt sa vicakṣaṇaḥ॥98 pañcākṣaraṃ paraṃ caitat sarvasiddhikaraṃ bhavet। evaṃ pañcākṣaraṃ jñeyaṃ mantraṃ trailokyadurlabham॥ iti vidyāpurāṇe pañcākṣarapaṭalaṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_000025

Reuse

License

Cite as

Vidyāpurāṇa - Pañcākṣarapaṭala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372610