Candrajñānabheda - Devyāmata
Manuscript No.
T0012e
Title Alternate Script
चन्द्रज्ञानभेद - देव्यामत
Uniform Title
Candrajñāna
Subject Description
Language
Script
Scribe
(T. Ramanujam)
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
26
Folio Range of Text
184 - 219
Lines per Side
10
Folios in Bundle
242+1=243
Width
22 cm
Length
34 cm
Bundle No.
T0012
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kunnakkudi
Manuscript Beginning
Page - 184, l - 1; (mahotsavapaṭalaḥ) mahotsavavidhiṃ vakṣye śṛuṇuṣvaikāgramānasaḥ। sarvarāṣṭra vivṛddhyarthaṃ sadā vijayavardhanam॥ sarvarogavināśārthaṃ sarvamatapriyāvaham। dhvajāṅkurārpaṇaṃ pūrvaṃ dvitīyaṃ cotsavāṅkuram॥2 tīrthāṅkuraṃ tṛtīyaṃ ca trividhaṃ cotsavāntakam। prathamaṃ vṛṣayāgaṃ tu dvitīyaṃ devatāsanam॥3
Manuscript Ending
Page - 219, l - 1; yathā vibhavavistāraṃ rājā sarvān prapūjayet। śivotsavamiti khyātaṃ pratyabdaṃ kārayet tataḥ॥ āyuṣyaṃ vibhavaṃ putrān pautrān sarvān vivardhayet। rājā rāṣṭrahitaṃ sarvaṃ bhuktimukti sukhāvaham॥ śivasāyujyamāpnoti śivotsavaprabhāvataḥ। iti candrajñānabhede devyāmate mahotsavavidhiḥ paṭalaḥ॥ hariḥ om।
Catalog Entry Status
Complete
Key
transcripts_000029
Reuse
License
Cite as
Candrajñānabheda - Devyāmata,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372614