Candrajñānabheda - Devyāmata

Metadata

Bundle No.

T0012

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000029

License

Type

Manuscript

Manuscript No.

T0012e

Title Alternate Script

चन्द्रज्ञानभेद - देव्यामत

Uniform Title

Candrajñāna

Language

Script

Scribe

(T. Ramanujam)

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

26

Folio Range of Text

184 - 219

Lines per Side

10

Folios in Bundle

242+1=243

Width

22 cm

Length

34 cm

Bundle No.

T0012

Miscellaneous Notes

Copied from a MS belonging to Kunnakkudi

Manuscript Beginning

Page - 184, l - 1; (mahotsavapaṭalaḥ) mahotsavavidhiṃ vakṣye śṛuṇuṣvaikāgramānasaḥ। sarvarāṣṭra vivṛddhyarthaṃ sadā vijayavardhanam॥ sarvarogavināśārthaṃ sarvamatapriyāvaham। dhvajāṅkurārpaṇaṃ pūrvaṃ dvitīyaṃ cotsavāṅkuram॥2 tīrthāṅkuraṃ tṛtīyaṃ ca trividhaṃ cotsavāntakam। prathamaṃ vṛṣayāgaṃ tu dvitīyaṃ devatāsanam॥3

Manuscript Ending

Page - 219, l - 1; yathā vibhavavistāraṃ rājā sarvān prapūjayet। śivotsavamiti khyātaṃ pratyabdaṃ kārayet tataḥ॥ āyuṣyaṃ vibhavaṃ putrān pautrān sarvān vivardhayet। rājā rāṣṭrahitaṃ sarvaṃ bhuktimukti sukhāvaham॥ śivasāyujyamāpnoti śivotsavaprabhāvataḥ। iti candrajñānabhede devyāmate mahotsavavidhiḥ paṭalaḥ॥ hariḥ om।

Catalog Entry Status

Complete

Key

transcripts_000029

Reuse

License

Cite as

Candrajñānabheda - Devyāmata, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372614