Rauravottarāgama

Metadata

Bundle No.

T0027

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000079

License

Type

Manuscript

Manuscript No.

T0027b

Title Alternate Script

रौरवोत्तरागम

Uniform Title

Rauravottara

Language

Script

Scribe

P. Neelakanta Sarma

Date of Manuscript

27/11/1957

Material

Condition

Bad

Manuscript Extent

[Complete]

Folios in Text

58

Folio Range of Text

250 - 308

No. of Divisions in Text

20

Range of Divisions in Text

1 - 20

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

320+6=326

Width

22 cm

Length

34 cm

Bundle No.

T0027

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to Akshaya Sivacharya son of Kalyana Sivacharya, Kilvelur, Tanjore Dt

Text Contents

1.Page 249.prāsādabhedapaṭala.
2.Page 255.caturmūrtibhedaḥ.
3.Page 256.aṣṭamūrtipaṭala.
4.Page 256.pañcamūrtibhedaḥ.
5.Page 257.prāsādapratiṣṭhāvidhi.
6.Page 260.caturmūrtipratiṣṭhāvidhi.
7.Page 262.aṣṭamūrtipratiṣṭhāvidhi.
8.Page 265.pañcamūrtipratiṣṭhāvidhi.
9.Page 268.gaṇeśvarapratiṣṭhāvidhi.
10.Page 271.dakṣiṇāmūrtipratiṣṭhā.
11.Page 276.viṣṇupratiṣṭhāvidhi.
12.Page 279.brahmapratiṣṭhāvidhi.
13.Page 283.durgāpratiṣṭhāvidhi.
14.Page 287.dvārapālapratiṣṭhāvidhi.
15.Page 289.liṅgabhedalakṣaṇam.
16.Page 290.śailaliṅgapratiṣṭhā.
17.Page 299.mukhaliṅgapratiṣṭhā.
18.Page 302.bāṇaliṅgapratiṣṭhā.
19.Page 304.iṣṭaliṅgapratiṣṭhā.
20.Page 306.ratnaliṅgapratiṣṭhā.
See more

Manuscript Beginning

Page - 250, l - 1; athādhvanaḥ prasaṃkhyānaṃ mantratantrānuvartinām। varṇayitvā samāsena lokālokānusañcayam॥1 athakālāgnirudro vai narakāścānupūrvaśaḥ। rauravaḥ kumbhīpākāśca avīcītyevamādayaḥ॥2 pātālani tataḥ sapta pātāla ca taṃ yastathā। hāṭakaśca mahāvīryo vidyāvidyeśvaraiḥ smṛtaḥ॥3

Manuscript Ending

Page - 308, l - 3; śayanālliṅgamudghātya gandhādibhirathārcayet। pūrṇāhutiṃ hṛdāhutvā sarvāṅgaṃ kuśayā spṛśet॥20 prāsādaṃ veśayelliṅgaṃ puṇyāhaṃ vācayettataḥ। mūrtinyāsaṃ tataḥ kuryātsecaytsthāpitodakaiḥ॥21 gandhādibhirathābhyarcya sviṣṭāntaṃ homamācaret। ācāryaṃ pūjayettatra homakānparicārakān॥22 pāyasena havirdadyādbrāhmaṇān bhojayettataḥ॥ iti śrīrauravottare pratiṣṭhātantre ratnaliṅgapratiṣṭhāvidhirviṃśatiḥ paṭalaḥ॥ 20॥ śrīsāmbaśivārpaṇamastu॥ śrīgurubhyo namaḥ॥ rauravāgamaṃ, raṅgavādhyārputrasubban svahastalikhitam॥

BIbliography

Printed under the title: rauravottarāgama, ed. N. R. Bhatt, PIFI No. 66, Pondicherry, IFI, 1983

Catalog Entry Status

Complete

Key

transcripts_000079

Reuse

License

Cite as

Rauravottarāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372664