Rauravottarāgama
Manuscript No.
T0027b
Title Alternate Script
रौरवोत्तरागम
Uniform Title
Rauravottara
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
27/11/1957
Material
Condition
Bad
Manuscript Extent
[Complete]
Folios in Text
58
Folio Range of Text
250 - 308
No. of Divisions in Text
20
Range of Divisions in Text
1 - 20
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
320+6=326
Width
22 cm
Length
34 cm
Bundle No.
T0027
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Akshaya Sivacharya son of Kalyana Sivacharya, Kilvelur, Tanjore Dt
Text Contents
1.Page 249.prāsādabhedapaṭala.
2.Page 255.caturmūrtibhedaḥ.
3.Page 256.aṣṭamūrtipaṭala.
4.Page 256.pañcamūrtibhedaḥ.
5.Page 257.prāsādapratiṣṭhāvidhi.
6.Page 260.caturmūrtipratiṣṭhāvidhi.
7.Page 262.aṣṭamūrtipratiṣṭhāvidhi.
8.Page 265.pañcamūrtipratiṣṭhāvidhi.
9.Page 268.gaṇeśvarapratiṣṭhāvidhi.
10.Page 271.dakṣiṇāmūrtipratiṣṭhā.
11.Page 276.viṣṇupratiṣṭhāvidhi.
12.Page 279.brahmapratiṣṭhāvidhi.
13.Page 283.durgāpratiṣṭhāvidhi.
14.Page 287.dvārapālapratiṣṭhāvidhi.
15.Page 289.liṅgabhedalakṣaṇam.
16.Page 290.śailaliṅgapratiṣṭhā.
17.Page 299.mukhaliṅgapratiṣṭhā.
18.Page 302.bāṇaliṅgapratiṣṭhā.
19.Page 304.iṣṭaliṅgapratiṣṭhā.
20.Page 306.ratnaliṅgapratiṣṭhā.
See more
Manuscript Beginning
Page - 250, l - 1; athādhvanaḥ prasaṃkhyānaṃ mantratantrānuvartinām। varṇayitvā samāsena lokālokānusañcayam॥1 athakālāgnirudro vai narakāścānupūrvaśaḥ। rauravaḥ kumbhīpākāśca avīcītyevamādayaḥ॥2 pātālani tataḥ sapta pātāla ca taṃ yastathā। hāṭakaśca mahāvīryo vidyāvidyeśvaraiḥ smṛtaḥ॥3
Manuscript Ending
Page - 308, l - 3; śayanālliṅgamudghātya gandhādibhirathārcayet। pūrṇāhutiṃ hṛdāhutvā sarvāṅgaṃ kuśayā spṛśet॥20 prāsādaṃ veśayelliṅgaṃ puṇyāhaṃ vācayettataḥ। mūrtinyāsaṃ tataḥ kuryātsecaytsthāpitodakaiḥ॥21 gandhādibhirathābhyarcya sviṣṭāntaṃ homamācaret। ācāryaṃ pūjayettatra homakānparicārakān॥22 pāyasena havirdadyādbrāhmaṇān bhojayettataḥ॥ iti śrīrauravottare pratiṣṭhātantre ratnaliṅgapratiṣṭhāvidhirviṃśatiḥ paṭalaḥ॥ 20॥ śrīsāmbaśivārpaṇamastu॥ śrīgurubhyo namaḥ॥ rauravāgamaṃ, raṅgavādhyārputrasubban svahastalikhitam॥
BIbliography
Printed under the title: rauravottarāgama, ed. N. R. Bhatt, PIFI No. 66, Pondicherry, IFI, 1983
Catalog Entry Status
Complete
Key
transcripts_000079
Reuse
License
Cite as
Rauravottarāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372664