Sakalāgamaprāyaścitta
Manuscript No.
T0160
Title Alternate Script
सकलागमप्रायश्चित्त
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
1-249
Folio Range of Text
1 - 258
Lines per Side
23
Folios in Bundle
258+4=262
Width
22 cm
Length
34 cm
Bundle No.
T0160
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kailasa Bhattar, Tirunelveli. This text sakalāgamaprāyaścitta appears to be a collection from various āgamas by tillaināyakadeśika. There are five extra folios, one with title page and four with contents at the beginning of the bundle
Text Contents
1.Page 1.nityāgniviṣaye ekasandhyāhomalope prāyaścittam.
2.Page 2.aśaivāgnau śaivahomaviṣaye prāyaścittam.
3.Page 2.nityotsavaviṣaye prāyaścittam.
4.Page 3.bherīviṣaye prāyaścittam.
5.Page 3.jayaghaṇṭāpatane prāyaścittam.
6.Page 4.balipātraviṣaye prāyaścittam.
7.Page 6.balinirmālyaviṣaye prāyaścittam.
8.Page 6.balikālemūlaliṅgadoṣe prāyaścittam.
9.Page 7.ācāryapatane (balikāle) prāyaścittam.
10.Page 7.gaṇikāpatane (nṛttakāle) prāyaścittam.
11.Page 8.gānādiviparīte (tatkālocita) prāyaścittam.
12.Page 9.berapatane (nityotsave) prāyaścittam.
13.Page 10.mahāvarṣādyutpāte prāyaścittam.
14.Page 11.pādaprakṣālanahīne prāyaścittam.
15.Page 11.ghaṇṭāravādivihīne prāyaścittam.
16.Page 12.vedapañcāṅgapaṭhanādihīne prāyaścittam.
17.Page 12.ācārya-baliberamadhye śvādigamane prāyaścittam.
18.Page 13.saukhyasandhivihīne prāyaścittam.
19.Page 15.tāmbūlacarvaṇaviṣaye prāyaścittam.
20.Page 16.vighneśapūjālope prāyaścittam.
21.Page 16.nīrājanahīne(sāyaṃ) prāyaścittam.
22.Page 17.ardhayāmārcanalope prāyaścittam.
23.Page 18.pādukādilope prāyaścittam.
24.Page 18.bhogāṅgagṛhaśayyādilope prāyaścittam.
25.Page 19.gauryāvāhanahīne prāyaścittam.
26.Page 21.nityotsavahīne prāyaścittam.
27.Page 24.bherītāḍanahīne prāyaścittam.
28.Page 28.nityotsavaviṣaye prāyaścittam.
29.Page 35.sāyarakṣā, vighneśayajana, puṇyāha, dīpaviṣaye prāyaścittam.
30.Page 38.caṇḍārcanālope prāyaścittam.
31.Page 38.cāmara, gāna, nṛtta, gīta, vādya, dīpaviṣaye prāyaścittam.
32.Page 41.gauryā āvāhanādilope prāyaścittam.
33.Page 41.bhogāṅgaviṣaye prāyaścittam.
34.Page 41.suptikāle sparśa, agni, caurya doṣe prāyaścittam.
35.Page 44.kṣetrapālārcanahīne prāyaścittam.
36.Page 46.yāgaśālā-āsthānamaṇṭapadāhe prāyaścittam.
37.Page 54.vedyāḥ sthaṇḍilahīne prāyaścittam.
38.Page 58.snapanaviṣaye prāyaścittam.
39.Page 60.snapanaprāyaścittavidhipaṭala.
40.Page 58 - 62.snapanaviṣaye prāyaścittam.
41.Page 62.berapatane (utsavakāle) prāyaścittam.
42.Page 65.astrapatane(utsavakāle) prāyaścittam.
43.Page 70.berādijīrṇoddhāraḥ.
44.Page 74.vṛṣṭipāte(utsavakāle) prāyaścittam.
45.Page 77.sarvalopaprāyaścittam(utsave).
46.Page 79.aṅkurārpaṇaviṣaye prāyaścittam.
47.Page 80.vṛṣayāgahīne prāyaścittam.
48.Page 83.dhvajaviṣaye(utsave) prāyaścittam.
49.Page 90.bherī(saṃtāḍana)viṣaye prāyaścittam.
50.Page 92.devatāvāhanahīne prāyaścittam.
51.Page 93.rakṣābandhanahīne prāyaścittam.
52.Page 93.yāgaśālāviṣaye prāyaścittam.
53.Page 104.agnikāryaviṣaye prāyaścittam.
54.Page 107.baliviṣaye prāyaścittam.
55.Page 117.āsthānamaṇṭapaviṣaye prāyaścittam.
56.Page 118.yānaberaviṣaye (utsave) prāyaścittam.
57.Page 119.rathaviṣaye(utsave) prāyaścittam.
58.Page 126.tulāyantraviṣaye(utsave) prāyaścittam.
59.Page 127.dhvajāvarohaṇaviṣaye prāyaścittam.
60.Page 128.caṇḍayāgahīne prāyaścittam.
61.Page 128.ācāryadakṣiṇāhīne prāyaścittam.
62.Page 129.utsavaviṣaye prāyaścittam.
63.Page 134.ācāryasaṃskāre(utsave) prāyaścittam.
64.Page 135.utsavaviṣaye prāyaścittam.
65.Page 138.pavitrārohaṇaviṣaye prāyaścittam.
66.Page 139.kṛttikādīpaviṣaye prāyaścittam.
67.Page 139.pavitrārohaṇahīne prāyaścittam.
68.Page 141.ārdrāvrataviṣaye prāyaścittam.
69.Page 143.prāsādādiṣujananamaraṇayoḥ prāyaścittam.
70.Page 147.garbhagehe śūdrādipraveśe prāyaścittam.
71.Page 148.utsavamadhye utsavāntarakaraṇe prāyaścittam.
72.Page 150.ācāryasaṃkarādiviṣaye prāyaścittam.
73.Page 154.tantrasaṃskāre prāyaścittam.
74.Page 155.utsavopayuktadravyamācāryāya.
75.Page 157.pañcācāryakramaḥ.
76.Page 158.nirmālyaviṣaye prāyaścittam.
77.Page 159.ācāryaviṣaye prāyaścittam.
78.Page 161.dravyaśuddhiprakārāḥ.
79.Page 162.rātrausūryadarśane prāyaścittam.
80.Page 162.amāvāsyāṃcandradarśane prāyaścittam.
81.Page 162.bhūmikampe prāyaścittam.
82.Page 163.nadyādikṣhobhe prāyaścittam.
83.Page 167.vahnipāte (akasmāt) prāyaścittam.
84.Page 167.devālayāntasthamūrtibhaṅge(akasmāt) prāyaścittam.
85.Page 167.devālayasyasthānāntaraprāptau prāyaścittam.
86.Page 165.madhukṣīrādivṛṣṭipāte prāyaścittam.
87.Page 165.liṅgaberavṛkṣādibhyaḥ raktasrāve prāyaścittam.
88.Page 166.anagnaudhūmotthāne prāyaścittam.
89.Page 164.pratimārodane prāyaścittam.
90.Page 168.vṛkṣasyasthānāntaraprāptau prāyaścittam.
91.Page 169.vṛkṣe'nyakusumejāte prāyaścittam.
92.Page 169.śivaliṅgādāvauṣṇyasaṃbhave prāyaścittam.
93.Page 170.prāsādabhramaṇe prāyaścittam.
94.Page 170.śvetavāyasadarśane prāyaścittam.
95.Page 170.parvatayuddhe prāyaścittam.
96.Page 171.vṛkṣasyārdrasya svayaṃdāhe prāyaścittam.
97.Page 172.pratimāyāṃsvede prāyaścittam.
98.Page 172.prākārabhede prāyaścittam.
99.Page 172.pratimonmīlane prāyaścittam.
100.Page 172.kariṇyāṃ madasṛtau prāyaścittam.
101.Page 176.bheryādīnāṃsvayaṅghoṣe prāyaścittam.
102.Page 176.pratisūrya-candradarśane prāyaścittam.
103.Page 177.rātrāvindradhanurdarśane prāyaścittam.
104.Page 179.diśāṃ dāhe prāyaścittam.
105.Page 180.prāsādādaumadhumīḍe prāyaścittam.
106.Page 182.prāsāde gomāyupraveśe prāyaścittam.
107.Page 183.prāsādādauśvādyārohe rodane ca prāyaścittam.
108.Page 184.liṅge, pratimāyāṃkhadyotārope prāyaścittam.
109.Page 184.liṅgādimūle jantudarśane prāyaścittam.
110.Page 186.liṅgasphoṭe prāyaścittam.
111.Page 188.jīrṇabimbādyuddharaṇam.
112.Page 192 - 214.anukarmavidhi.
113.Page 202.śāntikarmavidhi.
114.Page 206.diśāhomaḥ.
115.Page 207.pratyaṅgirāpūjāvidhi.
116.Page 210.mūrtihomaḥ.
117.Page 212.śivāmbhovidhi.
118.Page 214.nityapūjāyāṃ ekasandhyālope prāyaścittam.
119.Page 218.liṅge puṣpaśūnye prāyaścittam.
120.Page 224.sūtadādau viprādīnāṃ pūjāviṣaye prāyaścittam.
121.Page 225.caurairliṅgagrahaṇe prāyaścittam.
122.Page 230.aṣṭabandhaviśleṣe prāyaścittam.
123.Page 235.prāsādādau sphuṭite prāyaścittam.
124.Page 240.prāsādādauvalmīkādyudbhave prāyaścittam.
125.Page 246.śūlapatane prāyaścittam.
126.Page 247.parivāravihīne prāyaścittam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ om॥ ॥ sakalāgamaprāyaścittam॥ nityāgniviṣaye ekasandhyāhomalope - rakṣite'gnau tu pūrvāhne'horātraṃ hyupoṣitaḥ। sahasraṃ rūpiṇaṃ japtvā hunetpāśupataṃ śatam॥ ekāhe tadvihīne ca mūlabrahmaṣaḍaṅgakaiḥ। ghṛtena juhuyānmantrī pṛthagaṣṭottaraṃ śatam॥
Manuscript Ending
Page - 249, l - 11; ṛtustrīcānulomaiśca sūtakaiścaiva pātakaiḥ। patitaiścaiva gūḍhajātyanyajātikaiḥ। bhṛtyaiśca pāparogārtaiḥ pratilomaistathaiva ca। garbhagehe praveśe ca spṛṣṭe liṃge ca kautuke। tadrāṣṭravāsināṃ nṛṛṇāṃ śatrubhirbhayamādiśet। āka mottam grantham 2660॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_000308
Reuse
License
Cite as
Sakalāgamaprāyaścitta,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372893