Sahasrāgamasaṅgraha - Mahotsavavidhi

Metadata

Bundle No.

T0160

Subject

Śaiva, Śaivasiddhānta, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000309

License

Type

Manuscript

Manuscript No.

T0160b

Title Alternate Script

सहस्रागमसङ्ग्रह - महोत्सवविधि

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

250 - 258

Lines per Side

23

Folios in Bundle

262

Width

22 cm

Length

34 cm

Bundle No.

T0160

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to Kailasa Bhattar, Tirunelveli

Manuscript Beginning

Page - 250, l - 1; śubham astu॥ śrīmatsahasrāgame mahotsavavidhiḥ॥ athātaḥ saṃpravakṣyāmi mahotsavavidhikramam। yatraivakriyate rāṣṭre dhvajayaṣṭi niveśanam। nākāla mṛtyustasyā lakṣmīḥ pāpakṛtsvapi। nopasargabhayaṃ tatra na ca rāgamatibhramaḥ॥

Manuscript Ending

Page - 258, l - 12; vinodadarśanaṃ cānte sarvarogavināśanāśanam। sarvasya nayanocchiṣṭamārātribhramaṇaṃ tataḥ। pādaprakṣālanaṃ kṛtvā praviśedālayaṃ prati। ihaivadhanavānśrīmān dehāntemuktimāpnuyāt॥ ॥ iti sahasrāgamasaṅgrahe mahotsavavidhiḥ॥ śubham astu॥ gurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000309

Reuse

License

Cite as

Sahasrāgamasaṅgraha - Mahotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372894