Bhaviṣyottarapurāṇa (Haradattācāryacarita)
Manuscript No.
T0258a
Title Alternate Script
भविष्योत्तरपुराण (हरदत्ताचार्यचरित)
Language
Script
Scribe
S. Venkatraman
Date of Manuscript
01/07/1968
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
7
Folio Range of Text
1 - 7
Lines per Side
20
Folios in Bundle
41+2=43
Width
22 cm
Length
34 cm
Bundle No.
T0258
Other Texts in Bundle
Miscellaneous Notes
Copied from a printed book of Sri Sankarasamhitā belongs to A. Subrahmanya Vadyar, Valavanur. There are two extra pages at the beginning of the bundle. One with title and one with contents. Both the texts containins separate pagination
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ śrīagnīśvaramahāliṅgāya parasmaibrahmaṇe namaḥ॥ śrībhaviṣyottarapurāṇe śivacitparānanda śivajñānabodha śrīharadattācāryacaritaprārambhaḥ ॥ upamanyuḥ - purā kailāsaśikhare sṛṣṭisāmarthyamātmabhūḥ। labdhuṃ ca svātmanobhīṣṭaṃ vasthau nirviṇṇamānasāḥ॥ etasminsamaye daivādabhūdākāśabhāratī। bhūtale'sti mahatkṣetraṃ pāvanaṃ sahyajātaṭe।
Manuscript Ending
Page - 7, l - 1; atra yūtaṃ sarvakālaṃ pūjayadhvamatandritāḥ। yuṣmatpīḍākarān daityān acirānnāśayāmyaham। ityuktvā devadeveśastatraivāntaradhīyata॥ adhyāyametatpaṭhati dvijendraḥ śṛṇoti vā bhaktiyuto manuṣyaḥ। so'nantamāpnoti paraṃ sukhaṃ ca na jātu mātuḥ stanapo bhaveddhi॥ iti śrībhaviṣyottarapurāṇe haradattācāryacarite prathamo'dhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000484
Reuse
License
Cite as
Bhaviṣyottarapurāṇa (Haradattācāryacarita),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373069