Bhaviṣyottarapurāṇa (Haradattācāryacarita)

Metadata

Bundle No.

T0258

Subject

Śaiva, Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000484

License

Type

Manuscript

Manuscript No.

T0258a

Title Alternate Script

भविष्योत्तरपुराण (हरदत्ताचार्यचरित)

Subject Description

Language

Script

Scribe

S. Venkatraman

Date of Manuscript

01/07/1968

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

7

Folio Range of Text

1 - 7

Lines per Side

20

Folios in Bundle

41+2=43

Width

22 cm

Length

34 cm

Bundle No.

T0258

Other Texts in Bundle

Miscellaneous Notes

Copied from a printed book of Sri Sankarasamhitā belongs to A. Subrahmanya Vadyar, Valavanur. There are two extra pages at the beginning of the bundle. One with title and one with contents. Both the texts containins separate pagination

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ śrīagnīśvaramahāliṅgāya parasmaibrahmaṇe namaḥ॥ śrībhaviṣyottarapurāṇe śivacitparānanda śivajñānabodha śrīharadattācāryacaritaprārambhaḥ ॥ upamanyuḥ - purā kailāsaśikhare sṛṣṭisāmarthyamātmabhūḥ। labdhuṃ ca svātmanobhīṣṭaṃ vasthau nirviṇṇamānasāḥ॥ etasminsamaye daivādabhūdākāśabhāratī। bhūtale'sti mahatkṣetraṃ pāvanaṃ sahyajātaṭe।

Manuscript Ending

Page - 7, l - 1; atra yūtaṃ sarvakālaṃ pūjayadhvamatandritāḥ। yuṣmatpīḍākarān daityān acirānnāśayāmyaham। ityuktvā devadeveśastatraivāntaradhīyata॥ adhyāyametatpaṭhati dvijendraḥ śṛṇoti vā bhaktiyuto manuṣyaḥ। so'nantamāpnoti paraṃ sukhaṃ ca na jātu mātuḥ stanapo bhaveddhi॥ iti śrībhaviṣyottarapurāṇe haradattācāryacarite prathamo'dhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000484

Reuse

License

Cite as

Bhaviṣyottarapurāṇa (Haradattācāryacarita), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373069