Subrahmaṇyapūjāvidhi
Manuscript No.
T0258b
Title Alternate Script
सुब्रह्मण्यपूजाविधि
Subject Description
Language
Script
Scribe
S. Venkatraman
Date of Manuscript
1968
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
34
Folio Range of Text
1 - 34
Lines per Side
20
Folios in Bundle
41+2=43
Width
22 cm
Length
34 cm
Bundle No.
T0258
Other Texts in Bundle
Miscellaneous Notes
Copied from a printed book of Sri Sankarasamhitā belongs to A. Subrahmanya Vadyar, Valavanur
Text Contents
1.Page 1 - 5.mānasikapūjāvidhi.
2.Page 5 - 10.bāhyapūjākramaḥ.
3.Page 10 - 11.ṣoḍaśanāmastotram nāmāvaLī ca.
4.Page 12 - 18.skanda aṣṭottaranāmastotram nāmāvaLī ca.
5.Page 18 - 27.skanda aṣṭottaranāmastotram nāmāvaLī ca (anyaḥ prakāraḥ).
6.Page 27 - 32.skanda ṣaḍakṣaramālikāstotranāmāvaLī.
7.Page 32 - 34.jñānasiddhyaṣṭottarastotram.
See more
Manuscript Beginning
Page - 8, l - 1; śrīḥ śrīsubrahmaṇyopāsti krameṣu mānasikapūjāvidhiḥ॥ śrīmanmerudharādhipa mahāsaubhāgya saṃśobhite mandaradruma vāṭikā parivṛte śrīskandaśaile male। saudhe hāṭakanirmite maṇimaye sanmaṇṭapābhyantare brahmānandaghanaṃ guhākhyamanaghaṃ siṃhāsanaṃ cintaye॥ madanāyutalāvaṇyaṃ navyāruṇaśatāruṇam। nīlajīmūtacikuraṃ ardhendusadṛśālikam॥
Manuscript Ending
Page - 41, l - 1; jñānasiddhyaṣṭottarārcanā॥ satyajñānānantarūpāya namaḥ। śāśvatāya namaḥ। atyantanirmalāya namaḥ। prajñānaghanāya namaḥ। vedāntavedyāya namaḥ। bandhavimocanāya namaḥ। guṇatrayavinirmuktāya namaḥ। niṣkalāya namaḥ। nirupadravāya namaḥ। ādimadhyāntarahitāya namaḥ aprameyāya namaḥ nirañjanāya namaḥ bhaktigamyāya namaḥ parasmaibrahmaṇe namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000485
Reuse
License
Cite as
Subrahmaṇyapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373070