Subrahmaṇyapūjāvidhi

Metadata

Bundle No.

T0258

Subject

Śaiva, Śaivasiddhānta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000485

License

Type

Manuscript

Manuscript No.

T0258b

Title Alternate Script

सुब्रह्मण्यपूजाविधि

Subject Description

Language

Script

Scribe

S. Venkatraman

Date of Manuscript

1968

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

34

Folio Range of Text

1 - 34

Lines per Side

20

Folios in Bundle

41+2=43

Width

22 cm

Length

34 cm

Bundle No.

T0258

Miscellaneous Notes

Copied from a printed book of Sri Sankarasamhitā belongs to A. Subrahmanya Vadyar, Valavanur

Text Contents

1.Page 1 - 5.mānasikapūjāvidhi.
2.Page 5 - 10.bāhyapūjākramaḥ.
3.Page 10 - 11.ṣoḍaśanāmastotram nāmāvaLī ca.
4.Page 12 - 18.skanda aṣṭottaranāmastotram nāmāvaLī ca.
5.Page 18 - 27.skanda aṣṭottaranāmastotram nāmāvaLī ca (anyaḥ prakāraḥ).
6.Page 27 - 32.skanda ṣaḍakṣaramālikāstotranāmāvaLī.
7.Page 32 - 34.jñānasiddhyaṣṭottarastotram.
See more

Manuscript Beginning

Page - 8, l - 1; śrīḥ śrīsubrahmaṇyopāsti krameṣu mānasikapūjāvidhiḥ॥ śrīmanmerudharādhipa mahāsaubhāgya saṃśobhite mandaradruma vāṭikā parivṛte śrīskandaśaile male। saudhe hāṭakanirmite maṇimaye sanmaṇṭapābhyantare brahmānandaghanaṃ guhākhyamanaghaṃ siṃhāsanaṃ cintaye॥ madanāyutalāvaṇyaṃ navyāruṇaśatāruṇam। nīlajīmūtacikuraṃ ardhendusadṛśālikam॥

Manuscript Ending

Page - 41, l - 1; jñānasiddhyaṣṭottarārcanā॥ satyajñānānantarūpāya namaḥ। śāśvatāya namaḥ। atyantanirmalāya namaḥ। prajñānaghanāya namaḥ। vedāntavedyāya namaḥ। bandhavimocanāya namaḥ। guṇatrayavinirmuktāya namaḥ। niṣkalāya namaḥ। nirupadravāya namaḥ। ādimadhyāntarahitāya namaḥ aprameyāya namaḥ nirañjanāya namaḥ bhaktigamyāya namaḥ parasmaibrahmaṇe namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000485

Reuse

License

Cite as

Subrahmaṇyapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373070