Aṣṭabandhanavidhi

Metadata

Bundle No.

T0273

Subject

Śaiva, Śaivasiddhānta, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000514

License

Type

Manuscript

Manuscript No.

T0273b

Title Alternate Script

अष्टबन्धनविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

631 - 638

Lines per Side

22

Folios in Bundle

603+11=614

Width

22 cm

Length

34 cm

Bundle No.

T0273

Miscellaneous Notes

For general information, see T 0273a. This text aṣṭabandhanavidhi is attributed to niśvāsakārikā at the beginning but the colophon attribute it to śarvottarabheda

Manuscript Beginning

Page - 631, l - 1; aṣṭabandhanavidhiḥ niśvāse - aṣṭabandhavidhiṃ vakṣye sarvābhīṣṭaphalapradam । sarvaśāntikaraṃ puṇyaṃ jīrṇabandhaphalaṃ tathā ॥ 1 ॥ aindregrāmavināśaṃ ca āgneyām- gninā bhayam । yāmye mṛtyubhayaṃ vidyāt rākṣase niṛtau tathā ॥ 2 ॥

Manuscript Ending

Page - 638, l - 11; maṇṭapasthān tatodevān agniṃ cāpi visarjayet । mokṣārthī labhate mokṣaṃ putrārthī labhate sutam ॥ arthārthī ca arthamāpnoti jayārthī jayamāpnuyāt । ihaloke sukhaṃ prāpya sonte sāyujyamāpnuyāt ॥ iti śarvottarabhede aṣṭabandhanavidhi paṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_000514

Reuse

License

Cite as

Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373099