Aṣṭabandhanavidhi
Manuscript No.
T0273b
Title Alternate Script
अष्टबन्धनविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
8
Folio Range of Text
631 - 638
Lines per Side
22
Folios in Bundle
603+11=614
Width
22 cm
Length
34 cm
Bundle No.
T0273
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0273a. This text aṣṭabandhanavidhi is attributed to niśvāsakārikā at the beginning but the colophon attribute it to śarvottarabheda
Manuscript Beginning
Page - 631, l - 1; aṣṭabandhanavidhiḥ niśvāse - aṣṭabandhavidhiṃ vakṣye sarvābhīṣṭaphalapradam । sarvaśāntikaraṃ puṇyaṃ jīrṇabandhaphalaṃ tathā ॥ 1 ॥ aindregrāmavināśaṃ ca āgneyām- gninā bhayam । yāmye mṛtyubhayaṃ vidyāt rākṣase niṛtau tathā ॥ 2 ॥
Manuscript Ending
Page - 638, l - 11; maṇṭapasthān tatodevān agniṃ cāpi visarjayet । mokṣārthī labhate mokṣaṃ putrārthī labhate sutam ॥ arthārthī ca arthamāpnoti jayārthī jayamāpnuyāt । ihaloke sukhaṃ prāpya sonte sāyujyamāpnuyāt ॥ iti śarvottarabhede aṣṭabandhanavidhi paṭalaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_000514
Reuse
License
Cite as
Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373099