Mānasāra - Pañcaviṃśativigrahasthānavinyāsa
Manuscript No.
T0273c
Title Alternate Script
मानसार - पञ्चविंशतिविग्रहस्थानविन्यास
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
639 - 642
Lines per Side
22
Folios in Bundle
603+11=614
Width
22 cm
Length
34 cm
Bundle No.
T0273
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0273a
Manuscript Beginning
Page - 639, l - 1; mānasāre- pañcaviṃśativigrahasthānavinyā saḥ ॥ sthāpanaṃ parivārāṇāṃ vakṣye lakṣaṇa pūrvakam । parito parivārāṇi harmyabāhye tu kalpayet ॥ 1॥ prākāre tu dvitīyetu paritaḥ kalpayetkramāt । pūrvatovṛṣabhasthānaṃ āgneyāmagnidaivatam ॥ 2 ॥
Manuscript Ending
Page - 642, l - 1; brahmanandi tṛṭīyantu sadānandai caturthakam । pañcamantu mahānandi pañcaprākārameva ca ॥ 34 ॥ vimāne gopure sthāne kuryātprākārake vṛṣam । ityevaṃ sthānamevoktaṃ bimbasthāpanam ucyate ॥ 35 ॥
Catalog Entry Status
Complete
Key
transcripts_000515
Reuse
License
Cite as
Mānasāra - Pañcaviṃśativigrahasthānavinyāsa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373100