Guhyaratnacintāmaṇi - Mahāśāstāṣṭottaraśatanāma
Manuscript No.
T0300d
                                Title Alternate Script
गुह्यरत्नचिन्तामणि - महाशास्ताष्टोत्तरशतनाम
                                Language
Script
Scribe
V.Krishnamachari
                                Date of Manuscript
1969
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
3
                                Folio Range of Text
55 - 57
                                Lines per Side
18
                                Folios in Bundle
251
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0300
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0300a
                                Manuscript Beginning
Page - 55, l - 12; śāstā aṣṭottaraśatam - devadevajagannātha viśvamūrtimaheśvara । nāmnāmaṣṭaśataṃ divyaṃ mahāśāstāprabhāvataḥ ॥ īśvarovāca - śṛṇu devī mahābhāge mā....... nirañjane । navasnehena vakṣyāmi nāmamaṣṭaśatasya vai ॥ varṣatrayantu deveśi śapet bhaktiparāyaṇā । kuberasadṛśalakṣyo rājate bhuvi suvrata ॥
                                Manuscript Ending
Page - 57, l - 15; yakṣarākṣasakūśmāṇḍabrahmarākṣasakṛntanam। dāridradāpaharaṇaṃ sarvavidyāpradāyakam ॥ trisaṃdhyāṃ yaḥ paṭhennityaṃ sa yāti paramāṃ gatim । iti guhyaratnacintāmaṇi mahāśāstā aṣṭottaraśataṃ saṃpūrṇam ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000567
                                Reuse
License
Cite as
            Guhyaratnacintāmaṇi - Mahāśāstāṣṭottaraśatanāma, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373152        
    
