Guhyaratnacintāmaṇi - Mahāśāstāṣṭottaraśatanāma
Manuscript No.
T0300d
Title Alternate Script
गुह्यरत्नचिन्तामणि - महाशास्ताष्टोत्तरशतनाम
Language
Script
Scribe
V.Krishnamachari
Date of Manuscript
1969
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
55 - 57
Lines per Side
18
Folios in Bundle
251
Width
22 cm
Length
34 cm
Bundle No.
T0300
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0300a
Manuscript Beginning
Page - 55, l - 12; śāstā aṣṭottaraśatam - devadevajagannātha viśvamūrtimaheśvara । nāmnāmaṣṭaśataṃ divyaṃ mahāśāstāprabhāvataḥ ॥ īśvarovāca - śṛṇu devī mahābhāge mā....... nirañjane । navasnehena vakṣyāmi nāmamaṣṭaśatasya vai ॥ varṣatrayantu deveśi śapet bhaktiparāyaṇā । kuberasadṛśalakṣyo rājate bhuvi suvrata ॥
Manuscript Ending
Page - 57, l - 15; yakṣarākṣasakūśmāṇḍabrahmarākṣasakṛntanam। dāridradāpaharaṇaṃ sarvavidyāpradāyakam ॥ trisaṃdhyāṃ yaḥ paṭhennityaṃ sa yāti paramāṃ gatim । iti guhyaratnacintāmaṇi mahāśāstā aṣṭottaraśataṃ saṃpūrṇam ॥
Catalog Entry Status
Complete
Key
transcripts_000567
Reuse
License
Cite as
Guhyaratnacintāmaṇi - Mahāśāstāṣṭottaraśatanāma,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373152