Amāvāsyapūjā

Metadata

Bundle No.

T0300

Subject

Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000572

License

Type

Manuscript

Manuscript No.

T0300i

Title Alternate Script

अमावास्यपूजा

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

1969

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

248 - 251

Lines per Side

18

Folios in Bundle

251

Width

22 cm

Length

34 cm

Bundle No.

T0300

Miscellaneous Notes

For general information, see T 0300a

Manuscript Beginning

Page - 248, l - 13; amāvāsyai pūjai॥ amāvāsyāyāmaḥ prātaḥ kāle deśikasnānādi anuṣṭhānādikanniyamannirvatya devālayaṃ gatvā mūladevam abhiṣicya yathā vittānusāreṇa daśopacārāntam abhiṣicya naivedyandatvā nityabali nityahoma nityotsavaṃ prātaḥkālasaṃdhisamāpya tadanantaraṃ mūladevāntikaṃ gatvā

Manuscript Ending

Page - 251, l - 6; tintriṇīphala kṣīra dadhi ghṛta pañcagavyañcāmṛtādinābhiṣicya snapanam abhiṣicya vastragandhamālyaṃ samarpya astragāyatryā puṣpaṃsamarpya naivedyaṃdatvā dhūpadīpau datvā vādyaghoṣasahitam grāmapradakṣiṇaṃ viśadālayaṃ praviśet ॥ iti amāvāsyapūjā samāptā

Catalog Entry Status

Complete

Key

transcripts_000572

Reuse

License

Cite as

Amāvāsyapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373157