[Śāntiviṣaya]
Manuscript No.
T0307b
Title Alternate Script
[शान्तिविषय]
Subject Description
Language
Script
Scribe
V. Krishnamachari
Date of Manuscript
1969
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
8
Folio Range of Text
132 - 139
No. of Divisions in Text
5
Lines per Side
18
Folios in Bundle
310+3=313
Width
22 cm
Length
34 cm
Bundle No.
T0307
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to S. P. Ganapati Gurukkal, Piranmalai, Pudukkottai Tk. Two text-divisions (1&3) of this text are attributed to jyotiṣārṇava and bārhaspatya respectively
Text Contents
1.Page 132 - 133.kṛkalāsapatanaśānti - jyotiṣārṇava.
2.Page 133 - 134.gaulī ārohaṇa.
3.Page 134 - 136.gaulīpatanaśānti - bārhaspatye.
4.Page 137.kuṇḍyabhinna, raktastrīśānti.
5.Page 138 - 139.valmīkaśānti, garuḍaśānti.
See more
Manuscript Beginning
Page - 132, l - 1; kṛkalāsapatanaśāntiḥ ॥ śiromadhye ca pāde ca kṛkalāsaḥ patedyadi । māsatraye mṛtyukṛt syāt yenarāśśaktivarjitāḥ ॥ lalāṭe nāsike śrotre karṇayostu kāpālayoḥ māse catuṣṭaye mṛtyuḥ kṛkalāsanipātane ॥
Manuscript Ending
Page - 138, l - 18; agnikāryaṃ kṛtvā brāhmaṇabhojanaṃ, māheśvarapūjādikaṃ kuryāt। iti valmīkaśāntiḥ। ye pakṣiṇaḥ patanti tasya nāmnā yuktena adbhutadoṣaśānti kariṣyeti saṃkalpya agnikāryaṃ kṛtvā - - - maheśvarapūjādi kuryāt । yathāśakti dakṣiṇāndadyāt । iti garuḍaśānti ॥ itu tiruvārūr periya - - - rāmacivamaṇiyaruṭaiyaputran - - - dhānattu svahastalikhitam ॥ śubham astu । asmadgurave nirdoṣamaṇaye namaḥ । asyagurave mālāmaṇaye namaḥ । sarvebhyo gurubhyo namaḥ । śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_000581
Reuse
License
Cite as
[Śāntiviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373166