[Devīmāhātmya - Mārkaṇḍeyapurāṇa]

Metadata

Bundle No.

T0307

Subject

Śākta, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000586

License

Type

Manuscript

Manuscript No.

T0307g

Title Alternate Script

[देवीमाहात्म्य - मार्कण्डेयपुराण]

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

1969

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

201 - 211

Lines per Side

18

Folios in Bundle

310+3=313

Width

22 cm

Length

34 cm

Bundle No.

T0307

Miscellaneous Notes

Copied from a MS belonging to S. P. Ganapati Gurukkal, Piranmalai, Pudukkottai Tk

Manuscript Beginning

Page - 201, l - 5; ajñānatimirāndhasya …... । akṣurunmīlitaṃ yena tasmai śrīgurave namaḥ ॥ śrīśivānandagurave namaḥ ॥ hariḥ om ॥ oṃ caṇḍikāyai namaḥ ॥ mārkaṇḍeya uvāca । sārvaṇi sūryatanayo yo manuḥ kathyateṣṭamaḥ । niśāmaya tadutpattiṃ vistarāt - - - damuttamam ॥1॥ mahāmāyānubhāvena yathā manvantarādhipaḥ । sa babhūva mahābhāgassāvarṇistanayo raveḥ ॥ 2 ॥

Manuscript Ending

Page - 211, l - 3; ...pannāsmo vadhastasya vicintyatām। ityuktaṃ niśamya devānāṃ manāṃsi madhusūdanaḥ॥ ...... bhūśca bhṛkuṭiḥ kuṭilānanau ॥ 8 ॥ tatotikopapūrṇasya cakriṇo vadanāttataḥ । niścakrāma - - - brahmaṇaśśaṃkarasya ca ॥9

Catalog Entry Status

Complete

Key

transcripts_000586

Reuse

License

Cite as

[Devīmāhātmya - Mārkaṇḍeyapurāṇa], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373171