Pātañjalayogasūtra
Manuscript No.
T0317Bq
Title Alternate Script
पातञ्जलयोगसूत्र
Subject Description
Language
Script
Scribe
S. Venkatraman
Date of Manuscript
1970
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
13
Folio Range of Text
1119 - 1131
No. of Divisions in Text
4
Title of Divisions in Text
pāda
Lines per Side
19
Folios in Bundle
1927+40=1967
Width
22 cm
Length
34 cm
Bundle No.
T0317B
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0317a
Text Contents
1.Page 1119 - 1122.samādhipāda.
2.Page 1122 - 1125.sādhanapāda.
3.Page 1126 - 1129.vibhūtipāda.
4.Page 1129 - 1131.kaivalyapāda.
See more
Manuscript Beginning
Page - 1119, l - 1; pātañjalayogaḥ॥ prathamaṃ samādhipādaḥ ॥ om athayogānuśāsanam । 1(yogaścittavṛtti nirodhaḥ )।2 (tadā draṣṭusvarūpevasthānam) ।3 (vṛttisārūpya)mitaratra ।4 vṛttayaḥ pañcatayaḥ kliṣṭākliṣṭāḥ ।5
Manuscript Ending
Page - 1131, l - 14; tadā sarvāvaraṇamalāpetasya jñānasyānantyāt jñeyamalpam । 30 tataḥ kṛtārthānāṃ parimāṇakrama samāpterguṇān । 31kṣaṇapratiyogi pariṇāmāparāntanigrāhyaḥ kramaḥ ।32 puruṣārthaśūnyānāṃ guṇānāṃ prati prasavaḥ kaivalyam svarūpapratiṣṭhāvācīti śaktiriti । iti kaivalyapādaḥ ॥ pātañjalayogasūtram samāptam ॥
BIbliography
Printed (with commentary) under the title: Patañjaliyogasūtrāṇi; Vācaspatimiśraviracitaṭīkāsaṃvalita- vyāsabhāṣyasametāni; tathā Bhojadevaviracitarājamārtaṇḍābhi- dhavṛttisametāni pātañjalayogasūtrāṇi, 3 maṅkanāvṛtti, puṇyākhyapattane, ānandāśramamudraṇālaya, 1932, śālivāhanaśakābdāḥ - 1858. ha
Catalog Entry Status
Complete
Key
transcripts_000624
Reuse
License
Cite as
Pātañjalayogasūtra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373209