Sāṅkhyasaptatikā

Metadata

Bundle No.

T0317B

Subject

Sāṅkhya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000627

License

Type

Manuscript

Manuscript No.

T0317Bt

Title Alternate Script

साङ्ख्यसप्ततिका

Author of Text

Īśvarakṛṣṇa

Author of Text Alternate Script

ईश्वरकृष्ण

Subject Description

Language

Script

Scribe

S. Venkatraman

Date of Manuscript

1970

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

1356 - 1364

Lines per Side

19

Folios in Bundle

1927+40=1967

Width

22 cm

Length

34 cm

Bundle No.

T0317B

Miscellaneous Notes

For general information, see T 0317a. Page 1364 is blank

Manuscript Beginning

Page - 1356, l - 1; sāṃkhyasaptatikā॥ duḥkhatrayābhighātājjijñāsā tadupaghātake hetau । dṛṣṭesāpārthācennaikāntātyan- tato hāvāt ॥1 dṛṣṭavadānuśrvikassahyaviśud- dhikṣayātiśayayuktaḥ । tadviparīta śreyāniti vyaktāvyaktajñavijñānāt ॥ 2

Manuscript Ending

Page - 1363, l - 14; śiṣyaparaṃparayāgatamīśvara- kṛṣṇena caitadāryābhiḥ । saṃkṣiptamāryamatinā saṃyak vijñāya siddhāntam ॥ 7। saptatyāki - - - sterthāḥ kṛtsnasyaṣaṣṭi tantrasya । ākhyāyikā virahitā parapādavarjitāścaiva ॥ iti śrīmadīśvarakṛṣṇaviracitam sāṅkhyatantraṃ samāptam ॥ oṃ śrīmadaruṇācalāya namaḥ । onnamaśśivāya gurave namaḥ ॥ om ॥

BIbliography

Printed under the title: Suvarṇasaptatiśāstra; sāṅkhyakārikasaptati of īśvarakṛṣṇa; with commentary of paramartha/ edited with english notes, introduction and appendices by N.Aiyasvāmi, śrīvenkaṭesvara oriental series, No-7, 1944

Catalog Entry Status

Complete

Key

transcripts_000627

Reuse

License

Cite as

Sāṅkhyasaptatikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373212