Sāṅkhyasaptatikā
Manuscript No.
T0317Bt
Title Alternate Script
साङ्ख्यसप्ततिका
Subject Description
Language
Script
Scribe
S. Venkatraman
Date of Manuscript
1970
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
1356 - 1364
Lines per Side
19
Folios in Bundle
1927+40=1967
Width
22 cm
Length
34 cm
Bundle No.
T0317B
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0317a. Page 1364 is blank
Manuscript Beginning
Page - 1356, l - 1; sāṃkhyasaptatikā॥ duḥkhatrayābhighātājjijñāsā tadupaghātake hetau । dṛṣṭesāpārthācennaikāntātyan- tato hāvāt ॥1 dṛṣṭavadānuśrvikassahyaviśud- dhikṣayātiśayayuktaḥ । tadviparīta śreyāniti vyaktāvyaktajñavijñānāt ॥ 2
Manuscript Ending
Page - 1363, l - 14; śiṣyaparaṃparayāgatamīśvara- kṛṣṇena caitadāryābhiḥ । saṃkṣiptamāryamatinā saṃyak vijñāya siddhāntam ॥ 7। saptatyāki - - - sterthāḥ kṛtsnasyaṣaṣṭi tantrasya । ākhyāyikā virahitā parapādavarjitāścaiva ॥ iti śrīmadīśvarakṛṣṇaviracitam sāṅkhyatantraṃ samāptam ॥ oṃ śrīmadaruṇācalāya namaḥ । onnamaśśivāya gurave namaḥ ॥ om ॥
BIbliography
Printed under the title: Suvarṇasaptatiśāstra; sāṅkhyakārikasaptati of īśvarakṛṣṇa; with commentary of paramartha/ edited with english notes, introduction and appendices by N.Aiyasvāmi, śrīvenkaṭesvara oriental series, No-7, 1944
Catalog Entry Status
Complete
Key
transcripts_000627
Reuse
License
Cite as
Sāṅkhyasaptatikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373212