Kriyānighaṇṭu
Manuscript No.
T0414b
Title Alternate Script
क्रियानिघण्टु
Language
Script
Scribe
S. V. Paramesvaran
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
11
Folio Range of Text
6 - 16
Lines per Side
20
Folios in Bundle
108+3=111
Width
21 cm
Length
33 cm
Bundle No.
T0414
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 73537
Manuscript Beginning
Page - 6, l - 10; ॥ kriyā nighaṇṭuḥ॥ śrīkṛṣṇāya namaḥ॥ dhātu prayogaparyāyāḥ śabdaśāstranirūpitāḥ। kecitvāḍhya kṣitīśena vakṣyate śikṣituṃ śiśūn॥ ॥ śrīrastu॥ vidyatesti bhavatyatra syādastu syādbhavedapi। bhūyādabhavatu bhavatād vidyatāṃ śrījagattraye॥ saṃpadyate jāyate ca jajantyutpadyate jagat। saṃbhavatyā vibhavati prādurbhavati sarvadā॥
Manuscript Ending
Page - 16, l - 16; dyūtvā jitvā vṛścitvā kṣatvā dṛtvā vinṛtya ca॥ taṇitvādhakṣaṇitvā ca prakṣitetyādi cohyatām॥ 100 ॥ iti śrīvīrapāṇḍya kriyāpada paryāyarūpaḥ kriyānighaṇṭurayaṃ samāptaḥ॥ ॥ śrīkṛṣṇāya namaḥ॥ śrīśaila gurave namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000867
Reuse
License
Cite as
Kriyānighaṇṭu,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373452