Siddhāntaprakāśikā

Metadata

Bundle No.

T0414

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000869

License

Type

Manuscript

Manuscript No.

T0414d

Title Alternate Script

सिद्धान्तप्रकाशिका

Author of Text

Sarvātmaśambhu

Author of Text Alternate Script

सर्वात्मशम्भु

Subject Description

Language

Script

Scribe

S. V. Paramesvaran

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

27

Folio Range of Text

1 - 27

Lines per Side

20

Folios in Bundle

108+3=111

Width

21 cm

Length

33 cm

Bundle No.

T0414

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras. No. 285

Manuscript Beginning

Page - 1, l - 1; ॥ siddhānta prakāśikā॥ ॥ śrīgaṇeśāya namaḥ॥ avarṇavigrahaṃ devaṃ varṇavigrahavarjitam। varṇavigrahavaktāraṃ namāmi staumi saṃśraye॥ carācarātmakaṃ viśvaṃ otaṃ protaṃ ca sarvataḥ। paśupāśabhidā yena namastasmai puradviṣe॥ iha tāvajjātikulādyābhimānāspadamidaṃ sthūladehaṃ pṛthivyaptejo vākhākāśānāṃ samavāyaḥ tatra prāktanapuṇyapāpānukūlaṃ brāhmaṇādi varṇāṃśca

Manuscript Ending

Page - 27, l - 14; viṣayasadbhāvaśca rāgadveṣādīnāṃ vidyayā tadā ca sṛṣṭyānterakatṛtāyāḥ karaṇaṃ pañcavidha kṛtyena tu parameśvara eva parānugrahaṃ karoti॥ samāptaścāyaṃ granthaḥ॥ iti sarvamateṣviṣṭā sā siddhānta prakāśikā। sarvātmaśaṃbhunā vyaktā kalpitā śaivasaṃmatā॥ ॥ hariḥ om śubham॥

Catalog Entry Status

Complete

Key

transcripts_000869

Reuse

License

Cite as

Siddhāntaprakāśikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373454