Aṣṭabandhanavidhi
Manuscript No.
T0446a
Title Alternate Script
अष्टबन्धनविधि
Subject Description
Language
Script
Scribe
S. Nagaraja Rao Bhasker
Date of Manuscript
29/01/1972
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
81
Folio Range of Text
1 - 81
No. of Divisions in Text
16
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
187+5=192
Width
21 cm
Length
33 cm
Bundle No.
T0446
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kailasa Bhattar, Sannathi Street, Talaikudi, Nagarkoil. This is a collection of various āgamic vacanas on the subject of the aṣṭabandhanavidhi. There are 5 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 2.vināyakapūjā.
2.Page 2 - 3.anujñāpūjā.
3.Page 3 - 6.mṛtsaṅgrahaṇavidhi.
4.Page 6 - 9.aṅkurārpaṇavidhi.
5.Page 9 - 13.praveśanbaliḥ.
6.Page 13 - 15.vāstuśāntiḥ.
7.Page 16 - 19.rakṣoghnahomavidhi.
8.Page 19 - 20.daśāhomavidhi.
9.Page 21 - 23.prāṇapratiṣṭhāvidhi.
10.Page 23 - 53.gaurīmaṇṭapapūjāvidhi.
11.Page 53 - 63.gaurīpratiṣṭhāvidhau tattvārcanaṃ pañcāvaraṇārcanaṃ ca.
12.Page 63 - 77.agnikāryavidhi.
13.Page 77 - 78.mṛtsaṅgrahaṇavidhi.
14.Page 78 - 79.maṇḍapalakṣaṇam.
15.Page 79 - 81.prāṇapratiṣṭhāvidhi.
16.Page 81.aṣṭabandhanavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ aṣṭabandhanakarma॥ vināyakapūjā॥ oṃ kariṣyamāṇasya karmaṇaḥ avighnena parisamāptyarthaṃ ādau aṣṭabandhanakarmārthaṃ vighneśvara pūjāṃ kariṣye। dviḥ। viśveśvarāya namaḥ। gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upavaśravastamaṃ jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ānaḥ śṛṇvannutibhissīda sādanam॥ oṃ vighneśvarāya namaḥ vighneśvaramāvāhayāmi। dhyānam - kuṃkumavarṇaṃ caturrbhujayuktaṃ nāgamukhaṃ sakaraṇḍakirīṭam। aṅkuśalaḍḍukadantasupāśaṃ vahnidṛśaṃ gaṇanāthasvarūpam।
Manuscript Ending
Page - 81, l - 8; iti dvādaśavāraṃ japitvā। kroṃ hrīṃ kumāraṃ rakṣarakṣamabhāvanandate paramānandanandanandite sarvabhūtahite mātarehyehi parameśvari asmin kumbhe sānnidhyaṃ kurukuru। āvāhito bhava sthāpito bhava sannihito bhava sanniruddho bhava avakuṇṭhito bhava amṛtīkṛto bhava। hariḥ om। śubham astu॥ ॥ iti prāṇapratiṣṭhāmantras samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000904
Reuse
License
Cite as
Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373489