Aṣṭabandhanavidhi

Metadata

Bundle No.

T0446

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000904

License

Type

Manuscript

Manuscript No.

T0446a

Title Alternate Script

अष्टबन्धनविधि

Language

Script

Scribe

S. Nagaraja Rao Bhasker

Date of Manuscript

29/01/1972

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

81

Folio Range of Text

1 - 81

No. of Divisions in Text

16

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

187+5=192

Width

21 cm

Length

33 cm

Bundle No.

T0446

Miscellaneous Notes

Copied from a MS belonging to Kailasa Bhattar, Sannathi Street, Talaikudi, Nagarkoil. This is a collection of various āgamic vacanas on the subject of the aṣṭabandhanavidhi. There are 5 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 2.vināyakapūjā.
2.Page 2 - 3.anujñāpūjā.
3.Page 3 - 6.mṛtsaṅgrahaṇavidhi.
4.Page 6 - 9.aṅkurārpaṇavidhi.
5.Page 9 - 13.praveśanbaliḥ.
6.Page 13 - 15.vāstuśāntiḥ.
7.Page 16 - 19.rakṣoghnahomavidhi.
8.Page 19 - 20.daśāhomavidhi.
9.Page 21 - 23.prāṇapratiṣṭhāvidhi.
10.Page 23 - 53.gaurīmaṇṭapapūjāvidhi.
11.Page 53 - 63.gaurīpratiṣṭhāvidhau tattvārcanaṃ pañcāvaraṇārcanaṃ ca.
12.Page 63 - 77.agnikāryavidhi.
13.Page 77 - 78.mṛtsaṅgrahaṇavidhi.
14.Page 78 - 79.maṇḍapalakṣaṇam.
15.Page 79 - 81.prāṇapratiṣṭhāvidhi.
16.Page 81.aṣṭabandhanavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ aṣṭabandhanakarma॥ vināyakapūjā॥ oṃ kariṣyamāṇasya karmaṇaḥ avighnena parisamāptyarthaṃ ādau aṣṭabandhanakarmārthaṃ vighneśvara pūjāṃ kariṣye। dviḥ। viśveśvarāya namaḥ। gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upavaśravastamaṃ jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ānaḥ śṛṇvannutibhissīda sādanam॥ oṃ vighneśvarāya namaḥ vighneśvaramāvāhayāmi। dhyānam - kuṃkumavarṇaṃ caturrbhujayuktaṃ nāgamukhaṃ sakaraṇḍakirīṭam। aṅkuśalaḍḍukadantasupāśaṃ vahnidṛśaṃ gaṇanāthasvarūpam।

Manuscript Ending

Page - 81, l - 8; iti dvādaśavāraṃ japitvā। kroṃ hrīṃ kumāraṃ rakṣarakṣamabhāvanandate paramānandanandanandite sarvabhūtahite mātarehyehi parameśvari asmin kumbhe sānnidhyaṃ kurukuru। āvāhito bhava sthāpito bhava sannihito bhava sanniruddho bhava avakuṇṭhito bhava amṛtīkṛto bhava। hariḥ om। śubham astu॥ ॥ iti prāṇapratiṣṭhāmantras samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000904

Reuse

License

Cite as

Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373489