Kriyākramadyotikā - Śivaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

T0446

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000906

License

Type

Manuscript

Manuscript No.

T0446c

Title Alternate Script

क्रियाक्रमद्योतिका - शिवलिङ्गप्रतिष्ठाविधि

Language

Script

Scribe

S. Nagaraja Rao Bhasker

Date of Manuscript

29/01/1972

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

100 - 129

No. of Divisions in Text

2

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

187+5=192

Width

21 cm

Length

33 cm

Bundle No.

T0446

Miscellaneous Notes

Copied from a MS belonging to Kailasa Bhattar, Sannidhi Street, Talakudi, Nagarkoil. There are gāyatrīmantra-s for brahma, viṣṇu and śiva are giveat the page of the p. 129

Text Contents

1.Page 100 - 129.śivaliṅgapratiṣṭhāvidhi.
2.Page 129.brahmāviṣṇuśivagāyatrīmantrāḥ.
See more

Manuscript Beginning

Page - 100, l - 1; yaṃ śraddhāyai namaḥ। raṃ duṣṭamāyai namaḥ। laṃ jvalinyai namaḥ। vaṃ jvālinyai namaḥ। śaṃ piṣkalinyai namaḥ। ṣaṃ sthūlinyai namaḥ। saṃ rūpāyai namaḥ। saṃ kapilāyai namaḥ। Laṃ havyavāhanāyai namaḥ। kṣaṃ kavyavahāyai namaḥ। khaṃ taṃ tapinyai namaḥ। gaṃ phaṃ dhūmrāyai nama.ḥ। ghaṃ daṃ marīcyai namaḥ।

Manuscript Ending

Page - 129, l - 18; tato guruḥ pāśupataṃ japtvā parameśvaraṃ pradakṣiṇaṃ kṛtvā praṇamya svabhavanaṃ vrajet। guruṃ vastrādisaṃyuktaṃ gṛhīya yāga maṇṭape sarvopakaraṇaṃ śilpi tathā snapanamaṇṭape॥ iti kriyākramadyotikāyāṃ aghoraśivārcāyāṃ śivaliṅgapratiṣṭhā samāptā॥

Catalog Entry Status

Complete

Key

transcripts_000906

Reuse

License

Cite as

Kriyākramadyotikā - Śivaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373491