Kriyākramadyotikā - Śivaliṅgapratiṣṭhāvidhi
Manuscript No.
T0446c
Title Alternate Script
क्रियाक्रमद्योतिका - शिवलिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
S. Nagaraja Rao Bhasker
Date of Manuscript
29/01/1972
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
30
Folio Range of Text
100 - 129
No. of Divisions in Text
2
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
187+5=192
Width
21 cm
Length
33 cm
Bundle No.
T0446
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kailasa Bhattar, Sannidhi Street, Talakudi, Nagarkoil. There are gāyatrīmantra-s for brahma, viṣṇu and śiva are giveat the page of the p. 129
Text Contents
1.Page 100 - 129.śivaliṅgapratiṣṭhāvidhi.
2.Page 129.brahmāviṣṇuśivagāyatrīmantrāḥ.
See more
Manuscript Beginning
Page - 100, l - 1; yaṃ śraddhāyai namaḥ। raṃ duṣṭamāyai namaḥ। laṃ jvalinyai namaḥ। vaṃ jvālinyai namaḥ। śaṃ piṣkalinyai namaḥ। ṣaṃ sthūlinyai namaḥ। saṃ rūpāyai namaḥ। saṃ kapilāyai namaḥ। Laṃ havyavāhanāyai namaḥ। kṣaṃ kavyavahāyai namaḥ। khaṃ taṃ tapinyai namaḥ। gaṃ phaṃ dhūmrāyai nama.ḥ। ghaṃ daṃ marīcyai namaḥ।
Manuscript Ending
Page - 129, l - 18; tato guruḥ pāśupataṃ japtvā parameśvaraṃ pradakṣiṇaṃ kṛtvā praṇamya svabhavanaṃ vrajet। guruṃ vastrādisaṃyuktaṃ gṛhīya yāga maṇṭape sarvopakaraṇaṃ śilpi tathā snapanamaṇṭape॥ iti kriyākramadyotikāyāṃ aghoraśivārcāyāṃ śivaliṅgapratiṣṭhā samāptā॥
Catalog Entry Status
Complete
Key
transcripts_000906
Reuse
License
Cite as
Kriyākramadyotikā - Śivaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373491