Kṛttikāvratodyāpana
Manuscript No.
T0450f
Title Alternate Script
कृत्तिकाव्रतोद्यापन
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
119 - 124
Lines per Side
20
Folios in Bundle
143+6=149
Width
21 cm
Length
33 cm
Bundle No.
T0450
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together
Manuscript Beginning
Page - 119, l - 3; hariḥ oṃ kṛttikāvratodyāpanam। athātaḥ saṃpravakṣyāmi kṛttikāvratamuttamam। kārtikyāṃ kṛttikāyoge vratācaraṇamucyate। svotthāya kṛtvā śocāṃśca - - - kriyā vidhinā। śuklāmbaradharāṃ nityakarma samāpayet। saṃprāpya sadguroḥ sadanaṃ tadanujñāmavāpnuyāt nadyāstīre
Manuscript Ending
Page - 124, l - 3; tata udvāsya deveśaṃ kumbhastenaiva vāriṇā śiṣyantu snāpayet paścāt brāhmaṇān bhojayedviti। evaṃ yaḥ kurute bhaktyā sarvakāmārthamāpnuyāt। etadadhyānapaṭhanāt prati sāphalyamāpnuyāt। yaḥ śṛṇoti paraṃ nityaṃ skandasāyujyamāpnuyāt। muśindastu - kā vrata udyāpanaḥ triṃśat paṭalaḥ kṛttikāvratodyāpanaṃ samāptam।
Catalog Entry Status
Complete
Key
transcripts_000950
Reuse
License
Cite as
Kṛttikāvratodyāpana,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373535