Śivagītā (Pādmapurāṇa)

Metadata

Bundle No.

T0470

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001008

License

Type

Manuscript

Manuscript No.

T0470a

Title Alternate Script

शिवगीता (पाद्मपुराण)

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

90

Folio Range of Text

1 - 90

No. of Divisions in Text

16

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

99+1=100

Width

21 cm

Length

33 cm

Bundle No.

T0470

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 6.bhaktiyogaḥ prathamo'dhyāyaḥ.
2.Page 6 - 10.vairāgyayogaḥ dvitīyodhyāyaḥ.
3.Page 11 - 15.virajāvidhi tṛtīyodhyāyaḥ.
4.Page 15 - 20.śivaprādurbhāvaḥ caturtho'dhyāyaḥ.
5.Page 20 - 24.rāmasyāstraprāptiḥ pañcamo'dhyāyaḥ.
6.Page 25 - 31.vibhūtiyogaḥ ṣaṣṭo'dhyāyaḥ.
7.Page 32 - 38.viśvarūpadarśanam saptamo'dhyāyaḥ.
8.Page 38 - 46.vairāgyayogaḥ aṣṭamo'dhyāyaḥ.
9.Page 46 - 51.śarīranirūpaṇam navamo'dhyāyaḥ.
10.Page 52 - 58.jīvasvarūpanirūpaṇam daśamo'dhyāyaḥ.
11.Page 58 - 63.upāsa(nā)vidhānam ekādaśo'dhyāyaḥ.
12.Page 63 - 68.upāsanāvidhi dvādaśo'dhyāyaḥ.
13.Page 68 - 73.mokṣayogaḥ trayodaśo'dhyāyaḥ.
14.Page 73 - 78.pañcakośopāsanam caturdaśo'dhyāyaḥ.
15.Page 78 - 82.bhaktiyogaḥ pañcadaśo'dhyāyaḥ.
16.Page 83 - 90.adhikārinirūpaṇam ṣoḍaśo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥hariḥ om॥ śubham astu॥ ॥ śivasahāyam॥ ॥ śivagītā॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ acintyāvyaktarūpāya nirguṇāya guṇātmane। samasta jagadhādhārāya mūrtaye brahmaṇe namaḥ॥ padmodbhavādivibudhaiḥ parisevyate yaḥ padmālayāramaṇapuṇyanivāsabhūmiḥ। padmārijanmanijakāraṇamūrtita śrīpadmapriyādinakararasapunātu lokān॥

Manuscript Ending

Page - 89, l - 18; utpādaka brahmadātror garīyān brahmadaḥ pitā। tasmātsūtātmajatvantassamo nānyosti no guruḥ। ityuktvā prayayussarve sāyaṃ sandhyāmupāsitum। stuvantassūtaputrante santuṣṭā gomatītaṭam॥ iti padmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāghava saṃvāde adhikāranirūpaṇan nāma ṣoḍaśodhyāyaḥ॥ ॥ śrīśivārpaṇamastu॥

Catalog Entry Status

Complete

Key

transcripts_001008

Reuse

License

Cite as

Śivagītā (Pādmapurāṇa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373593