Pūjāstava
Manuscript No.
T0470b
Title Alternate Script
पूजास्तव
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
91 - 99
Lines per Side
20
Folios in Bundle
99+1=100
Width
21 cm
Length
33 cm
Bundle No.
T0470
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. The āgamacūrṇikā is followed by the present text and extended into 10 lines
Manuscript Beginning
Page - 91, l - 1; śivamayam ॥ pūjāstavam॥ śaṃkarācārya svāmiyaL। śrīguravenamaḥ॥ prātaśśaṃkaracintana snapanasaṃsekāsu ssaṃrodhanaissandhyā saṃsmṛti mārjanāgha manopasthāna santarpaṇaiḥ। dvārasthārcana yāgadhāma gatavighnodvāsanādyaiḥ prabhoryaśśrīmān yajanaṃ karoti bhavatastasyaiva siddhidvayam।
Manuscript Ending
Page - 99, l - 1; mūlāt kuṇḍalinī nivāsabhavanāt padmānmarālasvano hṛnmātrakṣaṇarocidaṃkuranibho nābhyantamāsthe śivaḥ। ūrdhvantasya vitasthi laṃghanipade vedāṃgulaṃ hṛtpadaṃ phulladvahni śikhā prabhā tadupari vyāpnoti medhāplutā॥
Catalog Entry Status
Complete
Key
transcripts_001009
Reuse
License
Cite as
Pūjāstava,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373594