Kriyākramadyotikā
Manuscript No.
T0536b
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
70
Folio Range of Text
53 - 119, 147 - 149
Lines per Side
20
Folios in Bundle
306+3=309
Width
21 cm
Length
33 cm
Bundle No.
T0536
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 53, l - 5; ॥ atha prāyaścittavidhiḥ॥ prāyo vināśa ityuktaḥ cittaṃ sandhānam ucyate। punarnaṣṭasya saṃdhānaṃ prāyaścittamiti smṛtam॥ svasyācārasya lopena mānuṣo narakaṃ vrajet। luptācārasya śuddhyarthaṃ prāyaścittaṃ vadet guruḥ॥ atyantarogayukte ..... nṛpataskarabhītiṣu। gurvāgnidevakṛtyeṣu nityahānau na pāpabhāk। brahmacārī gṛhasthaśca prāyaścittī dvayoditaḥ।
Manuscript Ending
Page - 149, l - 7; saumye saukhyapradaṃ bhaume saṃgrāma vijayapradam। budhavāre sarvanāmaṃ guruvidyāssa śāstrakāḥ। śukremahaddhanaṃ mande cāpa mṛtyuvināśanam॥ evaṃ jñātvā prayatnena śivaṃ tatraprapūjayet। ॥ iti parameśvarāparanāmadheya śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ bṛhattālādi ṛkṣotsavānta vidhiḥ॥
BIbliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
transcripts_001156
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373741