Kriyākramadyotikā

Metadata

Bundle No.

T0536

Subject

Śaiva, Śaivasiddhānta, Kriyā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001156

License

Type

Manuscript

Manuscript No.

T0536b

Title Alternate Script

क्रियाक्रमद्योतिका

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but slightly injured

Manuscript Extent

Incomplete

Folios in Text

70

Folio Range of Text

53 - 119, 147 - 149

Lines per Side

20

Folios in Bundle

306+3=309

Width

21 cm

Length

33 cm

Bundle No.

T0536

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 53, l - 5; ॥ atha prāyaścittavidhiḥ॥ prāyo vināśa ityuktaḥ cittaṃ sandhānam ucyate। punarnaṣṭasya saṃdhānaṃ prāyaścittamiti smṛtam॥ svasyācārasya lopena mānuṣo narakaṃ vrajet। luptācārasya śuddhyarthaṃ prāyaścittaṃ vadet guruḥ॥ atyantarogayukte ..... nṛpataskarabhītiṣu। gurvāgnidevakṛtyeṣu nityahānau na pāpabhāk। brahmacārī gṛhasthaśca prāyaścittī dvayoditaḥ।

Manuscript Ending

Page - 149, l - 7; saumye saukhyapradaṃ bhaume saṃgrāma vijayapradam। budhavāre sarvanāmaṃ guruvidyāssa śāstrakāḥ। śukremahaddhanaṃ mande cāpa mṛtyuvināśanam॥ evaṃ jñātvā prayatnena śivaṃ tatraprapūjayet। ॥ iti parameśvarāparanāmadheya śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ bṛhattālādi ṛkṣotsavānta vidhiḥ॥

BIbliography

Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927

Catalog Entry Status

Complete

Key

transcripts_001156

Reuse

License

Cite as

Kriyākramadyotikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373741