Aṃśumattantra - (Bālasthāpanavidhi, Sabhāpratiṣṭhāvidhi, Pradoṣavidhi)

Metadata

Bundle No.

T0536

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001158

License

Type

Manuscript

Manuscript No.

T0536d

Title Alternate Script

अंशुमत्तन्त्र - (बालस्थापनविधि, सभाप्रतिष्ठाविधि, प्रदोषविधि)

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

128 - 129, 137 - 139, 236 - 240

No. of Divisions in Text

3

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

306+3=309

Width

21 cm

Length

33 cm

Bundle No.

T0536

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Text Contents

1.Page 128 - 129.bālasthāpanavidhi.
2.Page 137 - 139.sabhāpratiṣṭhāvidhi.
3.Page 136 - 140.pradoṣavidhi.
See more

Manuscript Beginning

Page - 128, l - 1; bālasthāpanam। bālasthāne vidhiṃ vakṣye śrūyatāṃ ravisattama। adyadvitayamevaṃ tu dvividhaṃ taruṇālayam॥ ādyaṃ bālagṛhaṃkalpya mūlageham(taḥparam)॥ (mū)labimbaṃ pratiṣṭhāpya paścādbālagṛhaṃ tyajet॥ evamādyagṛhaṃ proktaṃ dvitīyaṃ cādhunā śṛṇu। prāyaścittārthakaṃ yatra sthāpayedbālabiṃbakam।

Manuscript Ending

Page - 239, l - 15; vṛṣabhāso na paryantaṃ ghaṭikaika vidhīyate। naivedyañcotsavāntaṃ ca pañcanāḍī prakīrtitā। dhūpādi vṛṣaparyantaṃ tripādaṃ tu vidhīyate। pradoṣayajanānte tu sāyarakṣāṃ samācaret॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃgatiṃ āpnuyāt। pradoṣavidhiḥ prokto sā pūjāṃ kartumarhati॥ ityaṃśumattantre pradoṣavidhipaṭalaḥ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001158

Reuse

License

Cite as

Aṃśumattantra - (Bālasthāpanavidhi, Sabhāpratiṣṭhāvidhi, Pradoṣavidhi), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373743