Bālasthāpanavidhi
Manuscript No.
T0544b
                                Title Alternate Script
बालस्थापनविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
3
                                Folio Range of Text
8 - 10
                                Lines per Side
20
                                Folios in Bundle
33+1=34
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0544
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of the text is not traced
                                Manuscript Beginning
Page - 8, l - 1; śubhaṃ bhavatu॥ bālasthāpanavidhiḥ॥ bālālayapraveśārthaṃ śāntiṃ kuryāt। anujñāṃ kṛtvā puṇyāhaṃ vācayitvā saṃkalpya śāntikuṃbhe ṣaḍutthāsanam abhyarcya oṃ ślīṃ paṃ śuṃ huṃ phaṭ pāśupatāstrāya huṃ phaṇṇamaḥ ityāsanamūrtiṃ saṃpūjya dhyānaṃ -
                                Manuscript Ending
Page - 10, l - 11; iti vijñāpya kumbhapraveśāya sidhyarthaṃ mūlena śataṃ hutvā yātrā ..... śāntikumbhajalena kalaśān saṃprokṣya pūrṇāndatvā antarbali bahirbaliṃ kṛtvā bhūrādibhir hutvā agniṃ saṃyojya yerudrā rudra karmaṇau raudrasthāna nivāsinaḥ। saumyāścaiva tu ye - - - saumyasthāna nivāsinaḥ। mātaro rudrarūpāśca gaṇānāmadhipāśca ye sarveṣu prītamanasaḥ pratigṛhṇantvimāṃ balim।
                                Catalog Entry Status
Complete
                                Key
transcripts_001170
                                Reuse
License
Cite as
            Bālasthāpanavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373755        
    
