Bālasthāpanavidhi

Metadata

Bundle No.

T0544

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001170

License

Type

Manuscript

Manuscript No.

T0544b

Title Alternate Script

बालस्थापनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

8 - 10

Lines per Side

20

Folios in Bundle

33+1=34

Width

21 cm

Length

33 cm

Bundle No.

T0544

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of the text is not traced

Manuscript Beginning

Page - 8, l - 1; śubhaṃ bhavatu॥ bālasthāpanavidhiḥ॥ bālālayapraveśārthaṃ śāntiṃ kuryāt। anujñāṃ kṛtvā puṇyāhaṃ vācayitvā saṃkalpya śāntikuṃbhe ṣaḍutthāsanam abhyarcya oṃ ślīṃ paṃ śuṃ huṃ phaṭ pāśupatāstrāya huṃ phaṇṇamaḥ ityāsanamūrtiṃ saṃpūjya dhyānaṃ -

Manuscript Ending

Page - 10, l - 11; iti vijñāpya kumbhapraveśāya sidhyarthaṃ mūlena śataṃ hutvā yātrā ..... śāntikumbhajalena kalaśān saṃprokṣya pūrṇāndatvā antarbali bahirbaliṃ kṛtvā bhūrādibhir hutvā agniṃ saṃyojya yerudrā rudra karmaṇau raudrasthāna nivāsinaḥ। saumyāścaiva tu ye - - - saumyasthāna nivāsinaḥ। mātaro rudrarūpāśca gaṇānāmadhipāśca ye sarveṣu prītamanasaḥ pratigṛhṇantvimāṃ balim।

Catalog Entry Status

Complete

Key

transcripts_001170

Reuse

License

Cite as

Bālasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373755