Bālasthāpanavidhi
Manuscript No.
T0544b
Title Alternate Script
बालस्थापनविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
3
Folio Range of Text
8 - 10
Lines per Side
20
Folios in Bundle
33+1=34
Width
21 cm
Length
33 cm
Bundle No.
T0544
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of the text is not traced
Manuscript Beginning
Page - 8, l - 1; śubhaṃ bhavatu॥ bālasthāpanavidhiḥ॥ bālālayapraveśārthaṃ śāntiṃ kuryāt। anujñāṃ kṛtvā puṇyāhaṃ vācayitvā saṃkalpya śāntikuṃbhe ṣaḍutthāsanam abhyarcya oṃ ślīṃ paṃ śuṃ huṃ phaṭ pāśupatāstrāya huṃ phaṇṇamaḥ ityāsanamūrtiṃ saṃpūjya dhyānaṃ -
Manuscript Ending
Page - 10, l - 11; iti vijñāpya kumbhapraveśāya sidhyarthaṃ mūlena śataṃ hutvā yātrā ..... śāntikumbhajalena kalaśān saṃprokṣya pūrṇāndatvā antarbali bahirbaliṃ kṛtvā bhūrādibhir hutvā agniṃ saṃyojya yerudrā rudra karmaṇau raudrasthāna nivāsinaḥ। saumyāścaiva tu ye - - - saumyasthāna nivāsinaḥ। mātaro rudrarūpāśca gaṇānāmadhipāśca ye sarveṣu prītamanasaḥ pratigṛhṇantvimāṃ balim।
Catalog Entry Status
Complete
Key
transcripts_001170
Reuse
License
Cite as
Bālasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373755