Navakuṇḍavidhi
Manuscript No.
T0544g
Title Alternate Script
नवकुण्डविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
23 - 33
Lines per Side
20
Folios in Bundle
33+1=34
Width
21 cm
Length
33 cm
Bundle No.
T0544
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of this text is not traced
Manuscript Beginning
Page - 23, l - 3; pīvecatuśra pumān rūpakuṇḍe nirīkṣaṇādi ca tuṣyadāntam aṣṭādaśa saṃskāraṃ kṛtvā svahṛdi mūrtiṃ vinyasya oṃ hāṃ kṣmā mūrtaye namaḥ kṣmā mūrtyadhipataye kārtikeyāya namaḥ। pradhānakuṇḍe agniṃ navadhā vibhāvya oṃ heṃ tatpuruṣāsanāya namaḥ। tatpuruṣamūrtaye namaḥ।
Manuscript Ending
Page - 26, l - 10; eṇāsināṃkuśo pīnakuṃcitāśra sadāgatiḥ। iti dhyātvā pūjya kavacāya bālāgnibhyāṃ svāhā। oṃ haiṃ kavacāya svāheti tarpaṇa dīpanaṃ kṛtvā huṃ bālāgnaye svāheti pratyekaṃ śataṃ sāvitraṃ ca hutvā audumbara samidannājya caṇaka dravyādibhir hutvā sasya vṛddhir bhāvayet॥ śubham astu।
Catalog Entry Status
Complete
Key
transcripts_001175
Reuse
License
Cite as
Navakuṇḍavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373760