Navakuṇḍavidhi

Metadata

Bundle No.

T0544

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001175

License

Type

Manuscript

Manuscript No.

T0544g

Title Alternate Script

नवकुण्डविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

23 - 33

Lines per Side

20

Folios in Bundle

33+1=34

Width

21 cm

Length

33 cm

Bundle No.

T0544

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of this text is not traced

Manuscript Beginning

Page - 23, l - 3; pīvecatuśra pumān rūpakuṇḍe nirīkṣaṇādi ca tuṣyadāntam aṣṭādaśa saṃskāraṃ kṛtvā svahṛdi mūrtiṃ vinyasya oṃ hāṃ kṣmā mūrtaye namaḥ kṣmā mūrtyadhipataye kārtikeyāya namaḥ। pradhānakuṇḍe agniṃ navadhā vibhāvya oṃ heṃ tatpuruṣāsanāya namaḥ। tatpuruṣamūrtaye namaḥ।

Manuscript Ending

Page - 26, l - 10; eṇāsināṃkuśo pīnakuṃcitāśra sadāgatiḥ। iti dhyātvā pūjya kavacāya bālāgnibhyāṃ svāhā। oṃ haiṃ kavacāya svāheti tarpaṇa dīpanaṃ kṛtvā huṃ bālāgnaye svāheti pratyekaṃ śataṃ sāvitraṃ ca hutvā audumbara samidannājya caṇaka dravyādibhir hutvā sasya vṛddhir bhāvayet॥ śubham astu।

Catalog Entry Status

Complete

Key

transcripts_001175

Reuse

License

Cite as

Navakuṇḍavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373760