Navakuṇḍavidhi
Manuscript No.
T0544g
                                Title Alternate Script
नवकुण्डविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
11
                                Folio Range of Text
23 - 33
                                Lines per Side
20
                                Folios in Bundle
33+1=34
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0544
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of this text is not traced
                                Manuscript Beginning
Page - 23, l - 3; pīvecatuśra pumān rūpakuṇḍe nirīkṣaṇādi ca tuṣyadāntam aṣṭādaśa saṃskāraṃ kṛtvā svahṛdi mūrtiṃ vinyasya oṃ hāṃ kṣmā mūrtaye namaḥ kṣmā mūrtyadhipataye kārtikeyāya namaḥ। pradhānakuṇḍe agniṃ navadhā vibhāvya oṃ heṃ tatpuruṣāsanāya namaḥ। tatpuruṣamūrtaye namaḥ।
                                Manuscript Ending
Page - 26, l - 10; eṇāsināṃkuśo pīnakuṃcitāśra sadāgatiḥ। iti dhyātvā pūjya kavacāya bālāgnibhyāṃ svāhā। oṃ haiṃ kavacāya svāheti tarpaṇa dīpanaṃ kṛtvā huṃ bālāgnaye svāheti pratyekaṃ śataṃ sāvitraṃ ca hutvā audumbara samidannājya caṇaka dravyādibhir hutvā sasya vṛddhir bhāvayet॥ śubham astu।
                                Catalog Entry Status
Complete
                                Key
transcripts_001175
                                Reuse
License
Cite as
            Navakuṇḍavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373760        
    
