Candrajñāna
Manuscript No.
T0570Bf
Title Alternate Script
चन्द्रज्ञान
Subject Description
Language
Script
Scribe
(S. Nagaraja Rao Bhasker)
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
10
Folio Range of Text
504 - 515
Lines per Side
20
Folios in Bundle
1061+3 + (7) =1077
Width
21 cm
Length
33 cm
Bundle No.
T0570B
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0570Aa
Text Contents
1.Page 504 - 515.pañcākṣaravidhipaṭala.
2.Page 515.pañcākṣarakalpa.
See more
Manuscript Beginning
Page - 504, l - 1; ॥ śrīmaccandrajñāne pañcākṣaravidhipaṭalaḥ॥ pañcākṣaraṃ paraṃ guhyaṃ paramānandarūpiṇam। parāpararahasyaṃ syācchṛṇu tvaṃ tu hite priye॥ sthūlasūkṣma dvibhāvena sūkṣmātsūkṣmaṃ dvibhāvanam। ānandaṃ praṇavaṃ bījam ānandārūpa nṛttakam॥ dhyā...ṭeśvaraṃ proktaṃ pañcākṣaraparaṃ pāpanāśanam। yakāramīśāvaktraṃ tu vakāraṃ tatpuruṣavaktrakam। śikāraṃ ghoravaktraṃ tu makāraṃ vāmavaktrakam।
Manuscript Ending
Page - 514, l - 15; pūjayā vipulaṃ rājyaṃ agnikāryeṇa sampadaḥ। japena pāpasaṃśuddhirdhyānamānandamuktidam। nakāraṃ pāpaharaṇe makāraṃ pāśamocanam। śikāraṃ śivarūpaṃ syād vakāraṃ śaktirucyate। yakāram ātmasaṃyuktaṃ nakāraṃ tu tirobhavam॥ makāraṃ malarūpaṃ syāt pañcākṣaramiti smṛtam। devīkālottare - rodhanaṃ malamityuktam ātmaśakti śivātmakam॥ pañcākṣaram idaṃ devi rahasyaṃ na prakāśayet। yakāram īśvarasaṃ miśram ityete nirvacanākṣaram। sālokaṃ ca nakāreṇa sāmīpyaṃ tu makārakam॥ sārūpyaṃ tuśikāreṇa sāyujyaṃ tu vakārakam। yakāraṃ śuddham avyaktaṃ paramaṃ paramaṃ śivam॥ ॥ iti candrajñāne pañcākṣaravidhi paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001217
Reuse
License
Cite as
Candrajñāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373802