Candrajñāna

Metadata

Bundle No.

T0570B

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001217

License

Type

Manuscript

Manuscript No.

T0570Bf

Title Alternate Script

चन्द्रज्ञान

Subject Description

Language

Script

Scribe

(S. Nagaraja Rao Bhasker)

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

10

Folio Range of Text

504 - 515

Lines per Side

20

Folios in Bundle

1061+3 + (7) =1077

Width

21 cm

Length

33 cm

Bundle No.

T0570B

Miscellaneous Notes

For general information, see notes on T 0570Aa

Text Contents

1.Page 504 - 515.pañcākṣaravidhipaṭala.
2.Page 515.pañcākṣarakalpa.
See more

Manuscript Beginning

Page - 504, l - 1; ॥ śrīmaccandrajñāne pañcākṣaravidhipaṭalaḥ॥ pañcākṣaraṃ paraṃ guhyaṃ paramānandarūpiṇam। parāpararahasyaṃ syācchṛṇu tvaṃ tu hite priye॥ sthūlasūkṣma dvibhāvena sūkṣmātsūkṣmaṃ dvibhāvanam। ānandaṃ praṇavaṃ bījam ānandārūpa nṛttakam॥ dhyā...ṭeśvaraṃ proktaṃ pañcākṣaraparaṃ pāpanāśanam। yakāramīśāvaktraṃ tu vakāraṃ tatpuruṣavaktrakam। śikāraṃ ghoravaktraṃ tu makāraṃ vāmavaktrakam।

Manuscript Ending

Page - 514, l - 15; pūjayā vipulaṃ rājyaṃ agnikāryeṇa sampadaḥ। japena pāpasaṃśuddhirdhyānamānandamuktidam। nakāraṃ pāpaharaṇe makāraṃ pāśamocanam। śikāraṃ śivarūpaṃ syād vakāraṃ śaktirucyate। yakāram ātmasaṃyuktaṃ nakāraṃ tu tirobhavam॥ makāraṃ malarūpaṃ syāt pañcākṣaramiti smṛtam। devīkālottare - rodhanaṃ malamityuktam ātmaśakti śivātmakam॥ pañcākṣaram idaṃ devi rahasyaṃ na prakāśayet। yakāram īśvarasaṃ miśram ityete nirvacanākṣaram। sālokaṃ ca nakāreṇa sāmīpyaṃ tu makārakam॥ sārūpyaṃ tuśikāreṇa sāyujyaṃ tu vakārakam। yakāraṃ śuddham avyaktaṃ paramaṃ paramaṃ śivam॥ ॥ iti candrajñāne pañcākṣaravidhi paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001217

Reuse

License

Cite as

Candrajñāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373802