Vidyāpurāṇa - Pañcākṣarapaṭala

Metadata

Bundle No.

T0570B

Subject

Śaiva, Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001218

License

Type

Manuscript

Manuscript No.

T0570Bg

Title Alternate Script

विद्यापुराण - पञ्चाक्षरपटल

Subject Description

Language

Script

Scribe

(S. Nagaraja Rao Bhasker)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

515 - 517

Lines per Side

20

Folios in Bundle

1061+3 + (7) =1077

Width

21 cm

Length

33 cm

Bundle No.

T0570B

Miscellaneous Notes

For general information, see notes on T 0570Aa

Text Contents

1.Page 515 - 517.pañcākṣarapaṭala.
See more

Manuscript Beginning

Page - 515, l - 16; cidambararahasye śrīpañcākṣaram - bhagavan devadeveśa sarvajña karuṇālaya। pañcākṣararahasyaṃ hi śrotumicchāmi tatvataḥ॥ pañcākṣaraparaṃ mantraṃ rahasyaṃ muktidāyakam। kāmārtāya sadambhāya gopanīyaṃ prayatnataḥ॥ nāputrāya pradātavyaṃ nāśiṣyāya kadācana। saptakoṭimahāmantraṃ cittavyākulakāraṇam॥

Manuscript Ending

Page - 517, l - 11; nakāraṃ śāntikaṃ jñeyaṃ makāraṃ pauṣṭikaṃ tathā। śikāram ābhicāraṃ ca vakāraṃ vaśyameva ca॥ yakāraṃ muktidaṃ caiva ekamūrtikrameṇa tu। yāvatsiddhi yadāsiddhiṃ nityameva japaṃ tathā॥ pade pade japan devi yo dadyāt sa vicakṣaṇaḥ। pañcākṣaraṃ paraṃ caitat sarvasiddhikaraṃ bhavet॥ evaṃ pañcākṣaraṃ jñeyaṃ mantraṃ trailokya durlabham। ॥ iti vidyāpurāṇe pañcākṣarapaṭalas samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001218

Reuse

License

Cite as

Vidyāpurāṇa - Pañcākṣarapaṭala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373803