Vidyāpurāṇa - Pañcākṣarapaṭala
Manuscript No.
T0570Bg
Title Alternate Script
विद्यापुराण - पञ्चाक्षरपटल
Language
Script
Scribe
(S. Nagaraja Rao Bhasker)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
515 - 517
Lines per Side
20
Folios in Bundle
1061+3 + (7) =1077
Width
21 cm
Length
33 cm
Bundle No.
T0570B
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0570Aa
Text Contents
1.Page 515 - 517.pañcākṣarapaṭala.
See more
Manuscript Beginning
Page - 515, l - 16; cidambararahasye śrīpañcākṣaram - bhagavan devadeveśa sarvajña karuṇālaya। pañcākṣararahasyaṃ hi śrotumicchāmi tatvataḥ॥ pañcākṣaraparaṃ mantraṃ rahasyaṃ muktidāyakam। kāmārtāya sadambhāya gopanīyaṃ prayatnataḥ॥ nāputrāya pradātavyaṃ nāśiṣyāya kadācana। saptakoṭimahāmantraṃ cittavyākulakāraṇam॥
Manuscript Ending
Page - 517, l - 11; nakāraṃ śāntikaṃ jñeyaṃ makāraṃ pauṣṭikaṃ tathā। śikāram ābhicāraṃ ca vakāraṃ vaśyameva ca॥ yakāraṃ muktidaṃ caiva ekamūrtikrameṇa tu। yāvatsiddhi yadāsiddhiṃ nityameva japaṃ tathā॥ pade pade japan devi yo dadyāt sa vicakṣaṇaḥ। pañcākṣaraṃ paraṃ caitat sarvasiddhikaraṃ bhavet॥ evaṃ pañcākṣaraṃ jñeyaṃ mantraṃ trailokya durlabham। ॥ iti vidyāpurāṇe pañcākṣarapaṭalas samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001218
Reuse
License
Cite as
Vidyāpurāṇa - Pañcākṣarapaṭala,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373803