Caṇḍyālayajīrṇoddhāra

Metadata

Bundle No.

T0572

Subject

Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001222

License

Type

Manuscript

Manuscript No.

T0572a

Title Alternate Script

चण्ड्यालयजीर्णोद्धार

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

1 - 20

Lines per Side

20

Folios in Bundle

50+1=51

Width

21 cm

Length

33 cm

Bundle No.

T0572

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5394 A. There is an extra page at the beginning which records the contents of the bundle

Manuscript Beginning

Page - 2, l - 1; ॥caṇḍyālaya jīrṇoddhāraḥ॥ [mūlaprakṛtivyākhyā] śrīgaṇapataye namaḥ॥ avighnam astu॥ atha mūlaprakṛter anuṣṭhāna kramaṃ likhyate - tadyathā - yajamānassa tatroktavad ācāryavaraṇaṃ kṛtvā yajamānaḥ pratiṣṭhārthaṃ yāvadatra manunā balidānaṃ kṛtvā aṣṭadikṣu svāstreṇa pūjitāñchaṅkūṃ stenaiva saṃsthāpya vane sati vanaṃ saṃ - - - ji - - -dya bhūmiṃ kṛṣṭvācāryaḥ svayaṃ mūlamantreṇakarṣaṇādikaṃ kṛtvā mūlena bījavāpaṃ secanaṃ ca kṛtvā vṛttiṃ saṃkalpya calite sumūhūrte

Manuscript Ending

Page - 20, l - 19; asyoddhāre kṛśāntirityevaṃ bhāṣitaṃ tvayā। tattvayādhiṣṭhitaṃ devi uddharāmi tvadājñayā॥ yadupakrāntamasmābhis tadanujñātumarhasi॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ। hariḥ śrīgaṇapataye namaḥ। avighnam astu। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ nārāyaṇāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001222

Reuse

License

Cite as

Caṇḍyālayajīrṇoddhāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373807