Bhadrakālījīrṇoddhāra
Manuscript No.
T0572b
Title Alternate Script
भद्रकालीजीर्णोद्धार
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
30
Folio Range of Text
21 - 50
Lines per Side
20
Folios in Bundle
50+1=51
Width
21 cm
Length
33 cm
Bundle No.
T0572
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5394 B
Manuscript Beginning
Page - 21, l - 1; hariḥ। atha bhadrakālyā bahubere jīrṇoddhārakramo likhyate - pratiṣṭhādivasātprāg aṣṭame'hni bījāvāpaṃ kuryāt॥ kṣālane vāpe prokṣaṇe ca mūlameva mantraḥ। baligrahāśśivoktā eva syuḥ। punaḥ prāsādaśuddhiñca kuryāt। atra vāstu home vyāhṛtībhyaḥ pūrvaṃ svasti nomimitāmityaṣṭabhirityapyājyahomassyāt। vāstubalijīvavatsyāt।
Manuscript Ending
Page - 50, l - 8; ādāya ca kriyāvartiṃ praṇavaṃ samyaguccaret। prajvālayeddhariṃ dhyātvā samasta vyasta vigraham। sākṣisthānaṃ atto gatvā tadvartiṃ tena dīpayet। abhyarcya gandha puṣpādyaiḥ statra saṃkrāmitaṃ harim॥ upasthāya tato devaṃ puṇḍarīkākṣa vidyayā। sākṣidīpā cutāreṇa tasmātroddīpayecchanaiḥ॥ vinyasya cakrikāya - - -
Catalog Entry Status
Complete
Key
transcripts_001223
Reuse
License
Cite as
Bhadrakālījīrṇoddhāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373808