Bhadrakālījīrṇoddhāra

Metadata

Bundle No.

T0572

Subject

Śākta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001223

License

Type

Manuscript

Manuscript No.

T0572b

Title Alternate Script

भद्रकालीजीर्णोद्धार

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

30

Folio Range of Text

21 - 50

Lines per Side

20

Folios in Bundle

50+1=51

Width

21 cm

Length

33 cm

Bundle No.

T0572

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5394 B

Manuscript Beginning

Page - 21, l - 1; hariḥ। atha bhadrakālyā bahubere jīrṇoddhārakramo likhyate - pratiṣṭhādivasātprāg aṣṭame'hni bījāvāpaṃ kuryāt॥ kṣālane vāpe prokṣaṇe ca mūlameva mantraḥ। baligrahāśśivoktā eva syuḥ। punaḥ prāsādaśuddhiñca kuryāt। atra vāstu home vyāhṛtībhyaḥ pūrvaṃ svasti nomimitāmityaṣṭabhirityapyājyahomassyāt। vāstubalijīvavatsyāt।

Manuscript Ending

Page - 50, l - 8; ādāya ca kriyāvartiṃ praṇavaṃ samyaguccaret। prajvālayeddhariṃ dhyātvā samasta vyasta vigraham। sākṣisthānaṃ atto gatvā tadvartiṃ tena dīpayet। abhyarcya gandha puṣpādyaiḥ statra saṃkrāmitaṃ harim॥ upasthāya tato devaṃ puṇḍarīkākṣa vidyayā। sākṣidīpā cutāreṇa tasmātroddīpayecchanaiḥ॥ vinyasya cakrikāya - - -

Catalog Entry Status

Complete

Key

transcripts_001223

Reuse

License

Cite as

Bhadrakālījīrṇoddhāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373808