Bhadrakālījīrṇoddhāra
Manuscript No.
T0572b
                                Title Alternate Script
भद्रकालीजीर्णोद्धार
                                Language
Script
Scribe
T. V. Subrahmanya Sastri
                                Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
30
                                Folio Range of Text
21 - 50
                                Lines per Side
20
                                Folios in Bundle
50+1=51
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0572
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5394 B
                                Manuscript Beginning
Page - 21, l - 1; hariḥ। atha bhadrakālyā bahubere jīrṇoddhārakramo likhyate - pratiṣṭhādivasātprāg aṣṭame'hni bījāvāpaṃ kuryāt॥ kṣālane vāpe prokṣaṇe ca mūlameva mantraḥ। baligrahāśśivoktā eva syuḥ। punaḥ prāsādaśuddhiñca kuryāt। atra vāstu home vyāhṛtībhyaḥ pūrvaṃ svasti nomimitāmityaṣṭabhirityapyājyahomassyāt। vāstubalijīvavatsyāt।
                                Manuscript Ending
Page - 50, l - 8; ādāya ca kriyāvartiṃ praṇavaṃ samyaguccaret। prajvālayeddhariṃ dhyātvā samasta vyasta vigraham। sākṣisthānaṃ atto gatvā tadvartiṃ tena dīpayet। abhyarcya gandha puṣpādyaiḥ statra saṃkrāmitaṃ harim॥ upasthāya tato devaṃ puṇḍarīkākṣa vidyayā। sākṣidīpā cutāreṇa tasmātroddīpayecchanaiḥ॥ vinyasya cakrikāya - - -
                                Catalog Entry Status
Complete
                                Key
transcripts_001223
                                Reuse
License
Cite as
            Bhadrakālījīrṇoddhāra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373808        
    
