Prāsādaṣaṭślokīvyākhyā
Manuscript No.
T0573d
Title Alternate Script
प्रासादषट्श्लोकीव्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
61 - 80
Lines per Side
20
Folios in Bundle
163+1=164
Width
21 cm
Length
33 cm
Bundle No.
T0573
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0573a
Text Contents
1.Page 61 - 62.prāsādaṣaṭślokī.
2.Page 62 - 80.prāsādaṣaṭślokīvyākhyā.
See more
Manuscript Beginning
Page - 61, l - 9; mūlāt (kuṇḍalinī nivāsabhavanāt) padmānmarāla svano hanmātraḥ kṣaṇarociraṃ kuranibho nityaṃ tamāste śivaḥ। ūrdhvaṃ tasya vitasti laṃghini pa - - - kajaṃ phullad vahni śikhā prabhā tadupari vyāpnoti medhāplutā। tattvānāṃ kamalāsanastha bhagavān nāthaścaturviṃśateḥ। karṇaiṣṭāṅgulake himāṃśu ta ..... mātrāṃkitaḥ।
Manuscript Ending
Page - 79, l - 19; tṛtīyassamānasthāne kālaṃ viṣuvamucyate। unmanā parato devī tatrātmānaṃ niyojayet। tasminyuktastadāhyātmā tatayastu praja - - - viṣuvaṃ vidhivat jñātvā ko na mucyeta bandhanāt। iti prāsādaṣaṭślokī vyākhyānaṃ likhitaṃ mayā। samyagālocya vibudhaḥ ko namu(cyeta bandhanāt) iti prāsādaṣaṭślokīvyākhyānaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001227
Reuse
License
Cite as
Prāsādaṣaṭślokīvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373812