Śivajñānabodhavyākhyā

Metadata

Bundle No.

T0573

Subject

Śaiva, Śaivasiddhānta, Āgama, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001228

License

Type

Manuscript

Manuscript No.

T0573e

Title Alternate Script

शिवज्ञानबोधव्याख्या

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

11

Folio Range of Text

80 - 90

Lines per Side

20

Folios in Bundle

163+1=164

Width

21 cm

Length

33 cm

Bundle No.

T0573

Miscellaneous Notes

For general information, see notes on T 0573a

Manuscript Beginning

Page - 80, l - 3; ॥ śrīmahāgaṇapataye namaḥ॥ ॥ śivajñānabodham॥jñānānandamayaṃ śuddhaṃ hariṇotpatti kāraṇam। pāśaviccheda - - - paśūnāṃ patimavyayam। atha bhagavān śrīkaṇṭha parameśvaraḥ dharmārthakāmamokṣeṣu paśūnāṃ puruṣārtheṣu paramaprayojanabhūtaṃ mokṣasādhanabhūtaṃ padārthatraya vivekañca pṛṣṭo nandīśvarāya samastāgamasāraṃ rauravāgamāntargataṃ dvādaśasūtrātmakaṃ śivajñānabodhākhyaṃ śāstramupadiṣṭavān। tatrādau tāvat paśupatipāśeṣu pradhānabhūtatayā patipadārthānirūpayiṣyan।

Manuscript Ending

Page - 90, l - 17; atra sāmarthopi bāhye bhaktiṃ kuryāt। bhaktirbhajanaṃ ityāha muktya iti। mu - - - prāpya satasteṣāṃ bhajedveṣaṃ śivālaye evaṃ vidyāt śivajñānabodhe śaivārtha nirṇayam॥ muktyar muktyarthaṃ tada - - - turthaḥ। sataḥ vaidika śaivārthānuṣṭhādhino jñānadeśikān prāpya gurutvena samāsādya teṣāṃ śaivānāṃ saṃbandhinaṃ veṣa - - -

BIbliography

1/ Printed under the title: śivajñānabodhaḥ laghuṭīkāsahitaḥ in the journal "pandit" No. 11, Vol. 29, pp. 1 - 8, Varanasi, November 1907. 2/ Printed under the title: sivajñānabodham with the commentary of sivatmajyoti with English Translation ed. by Sri T. R. Damodaran, pub. Tanjore Maharaja Serfojit's Sarasvati Mahal Library, Thanjavur, 1985. 3/ Printed under the title: The śivajñānabodhasaṅgrahabhāṣya of śivāgrayogin, English Translation with Introduction and Indexes, ed. by K. Jayammal, pub. by Radhakrishnan Institute for Advanced Study in Philosophy, University of Madras, (Madras University Philosophical Series - 50) 1993. 4/ śivajñānabodhaḥ with Laghuṭīkā of śivāgrayogi, critically edited and Translated by Dr. T. Ganesan, pun. śrī Aghoraśivācārya Trust, Chennai, 2003

Catalog Entry Status

Complete

Key

transcripts_001228

Reuse

License

Cite as

Śivajñānabodhavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373813