Śivajñānabodhavyākhyā
Manuscript No.
T0573e
Title Alternate Script
शिवज्ञानबोधव्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
11
Folio Range of Text
80 - 90
Lines per Side
20
Folios in Bundle
163+1=164
Width
21 cm
Length
33 cm
Bundle No.
T0573
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0573a
Manuscript Beginning
Page - 80, l - 3; ॥ śrīmahāgaṇapataye namaḥ॥ ॥ śivajñānabodham॥jñānānandamayaṃ śuddhaṃ hariṇotpatti kāraṇam। pāśaviccheda - - - paśūnāṃ patimavyayam। atha bhagavān śrīkaṇṭha parameśvaraḥ dharmārthakāmamokṣeṣu paśūnāṃ puruṣārtheṣu paramaprayojanabhūtaṃ mokṣasādhanabhūtaṃ padārthatraya vivekañca pṛṣṭo nandīśvarāya samastāgamasāraṃ rauravāgamāntargataṃ dvādaśasūtrātmakaṃ śivajñānabodhākhyaṃ śāstramupadiṣṭavān। tatrādau tāvat paśupatipāśeṣu pradhānabhūtatayā patipadārthānirūpayiṣyan।
Manuscript Ending
Page - 90, l - 17; atra sāmarthopi bāhye bhaktiṃ kuryāt। bhaktirbhajanaṃ ityāha muktya iti। mu - - - prāpya satasteṣāṃ bhajedveṣaṃ śivālaye evaṃ vidyāt śivajñānabodhe śaivārtha nirṇayam॥ muktyar muktyarthaṃ tada - - - turthaḥ। sataḥ vaidika śaivārthānuṣṭhādhino jñānadeśikān prāpya gurutvena samāsādya teṣāṃ śaivānāṃ saṃbandhinaṃ veṣa - - -
BIbliography
1/ Printed under the title: śivajñānabodhaḥ laghuṭīkāsahitaḥ in the journal "pandit" No. 11, Vol. 29, pp. 1 - 8, Varanasi, November 1907. 2/ Printed under the title: sivajñānabodham with the commentary of sivatmajyoti with English Translation ed. by Sri T. R. Damodaran, pub. Tanjore Maharaja Serfojit's Sarasvati Mahal Library, Thanjavur, 1985. 3/ Printed under the title: The śivajñānabodhasaṅgrahabhāṣya of śivāgrayogin, English Translation with Introduction and Indexes, ed. by K. Jayammal, pub. by Radhakrishnan Institute for Advanced Study in Philosophy, University of Madras, (Madras University Philosophical Series - 50) 1993. 4/ śivajñānabodhaḥ with Laghuṭīkā of śivāgrayogi, critically edited and Translated by Dr. T. Ganesan, pun. śrī Aghoraśivācārya Trust, Chennai, 2003
Catalog Entry Status
Complete
Key
transcripts_001228
Reuse
License
Cite as
Śivajñānabodhavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373813